SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ RA%C4% A संजोयणेस्यादि-संयोजनान् अनन्तानुबन्धिनो विसंयोज्य, तसिंयोजने हि शेषाणामपि कर्मणां नूयांसः पुजलाः परिसटन्ति इति तपादानं । ततो जघन्यं देवत्वं प्राप्तः, तत्र चातिनिरुले पश्चिमेऽन्तर्मुहर्ते प्रतिपन्न मिथ्यात्व एकेन्जियप्रायोग्यां प्रकृतीनामुत्कृष्टां स्थितिं बवा सर्वसंक्लिष्ट एकेन्धियेषूत्पन्नस्तत्र चान्तर्मुहूर्त स्थित्वाऽसंझिषु मध्ये समायातः । देवो हि मृत्वा नासंशिषु मध्ये गलतीति कृत्वा एकेन्धियग्रहणं । ततोऽसंझिलवानघु शीघ्र मृत्वा नारको जातः, सर्वपर्याप्तिनिश्च शीघ्र पर्याप्तः। तस्मिन् सर्वपर्याप्तिपर्याप्ते नारके नरकगतेजघन्यः प्रदेशोदयः । पर्याप्तस्य हि प्रजूताः प्रकृतयो विपाकोदयमायान्ति, उदयगताश्च स्तिबुकसंक्रमेण न संक्रामन्ति, तेन प्रकृत्यन्तरदलिकसंक्रमानावात् जघन्यः प्रदेशोदयः प्राण्यत इति सबपऊत्त इत्युक्तं । आनुपूर्व्यश्चतस्रोऽपि गतितुझ्याः स्वस्वगतितुझ्या ज्ञेया ज्ञातव्याः । केवलं जवादौ जवप्रथमसमये वेदितव्याः। तृतीये हि समयेऽन्या अपि बन्धावलिकातीताः कर्मखता उदयमागष्ठन्ति, ततो नवप्रथमसमय-13 ग्रहणम् ॥ २५-३०॥ देवगई हिसमा नवरिं उगोयवेयगो ताहे। थाहार जाश् अचिरसंजममणुपाखिऊणंते ॥ ३१॥ देवगा त्ति-देवगतिरवधिसमा अवधिज्ञानावरणसमा अवधिज्ञानावरणस्येव देवगतरपि जघन्यः प्रदेशोदयो जावनीय इत्यर्थः । नवरं यदा उद्योतवेदको नवति 'ताहे' तदा देवगतेजघन्यः प्रदेशोदयो अष्टव्यः । किं कारणमिति चेच्यते-यावऽद्योतस्योदयो न जवति तावद्देवगतौ स्तिबुकसंक्रमेण तं संक्रमयति । ततो जघन्यः प्रदेशोदयो न खन्यते ।। तत उदयप्राप्तस्य पुनरुद्योतस्य स्तिबुकसंक्रमो न भवति, तत उद्योतवेदकग्रहणं । उद्योतवेदकत्वं च पर्याप्तस्य जवति, A-NACAst SainEducatiNnational For Privale & Personal use only rebra
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy