SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ प्रकृतिः ॥१६॥ SAUSAHARA नापर्याप्तस्येति पर्याप्तावस्थायां देवगतेजघन्यः प्रदेशोदयः। तथा यश्चिरकालं देशोनपूर्वकोटिरूपं यावत्संयममनुपाध्यान्तिमे काले आहारकशरीरी जातः, उद्योतं च वेदयते, तस्याहारकसप्तकस्य जघन्यः प्रदेशोदयः। चिरकालसंयमपरिपालने हि नूयांसः कर्मपुजलाः परिसटिता जवन्तीति कृत्वा चिरकालसंयमग्रहणं । उद्योतग्रहणे च कारणं प्रागुक्तमेवानुसतव्यं ॥ ३१ ॥ सेसाणं चस्कुसमं तंमि व अन्नंमि व नवे अचिरा । तजोगा बहुगी पवेययं तस्स ताता ॥३५ ॥ | सेसाणं ति–उक्तशेषाणां प्रकृतीनां चक्षुःसमं चक्षुर्दर्शनावरणसमं वक्तव्यं तावद्यावदेकेन्धियो जातः, ततो येषां कर्मणां तस्मिन्नेव एकेन्धियनवे उदयो विद्यते तेषां तत्रैव जघन्यः प्रदेशोदयो वाच्यः। येषां तु कर्मणां मनुजगतिवीन्धियादिजातिचतुष्टयाद्यसंस्थानपञ्चकौदारिकांगोपांगवैक्रियांगोपांगसंहननषदविहायोगतिधिकत्रससुजगसुस्वरकु:स्वरादेयरूपाणां न तत्रोदयसंनवः तेषामेकेन्धियत्नवाजुद्धृत्य तत्तदययोग्येषु जवेषूत्पन्नस्य तास्तास्तनवयोग्या बह्वीः प्रकृतीर्वेदयमानस्य, तत्तन्नवयोग्यबहुप्रकृतिवेदनं च पर्याप्तस्योपपद्यते । ततः सर्वातिः पर्याप्तितिः पर्याप्तस्य जघन्यः प्रदेशोदयः पर्याप्तस्य बयः प्रकृतय उदयमागचन्ति, उदयप्राप्तानां च प्रकृतीनां स्तिबुकसंक्रमो न जवति। तथा च सति विवक्षितप्रकृतीनां जघन्यः प्रदेशोदयो खन्यते इति पर्याप्तस्येति विवृतं । तीर्थकरनाम्नस्तु क्षपितकर्माशस्योदयप्रथमसमये जघन्यः प्रदेशोदयो शेयः, परतो गुणश्रेणिदलिकं प्रजूतमवाप्यते इति स न भवति ॥ ३२॥४१॥ ॥इति श्रीमलयगिरिविरचितायां कर्मप्रकृतिटीकायामुदयः समाप्तः॥ ॥१ए६॥ Jain Educati o nal For Private & Personal use only Anubrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy