Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 411
________________ SCS RACROSAROKAR यस्थितेः सकाशालिकमाकृष्योदयसमयादारन्य गोपुन्ठाकारेण विरचयति । तद्यथा-उदयसमये प्रजूतं । दितीयसमये विशेषहीनं । तृतीयसमये विशेषहीनं । एवं यावदावलिकाचरमसमयः। तत श्रावलिकाचरमसमये जघन्यः प्रदेशोदयो खन्यते ॥२५॥ चनरुवस मित्तु पहा संजोश्य दीहकालसम्मत्ता। मित्तगए थावलिगाए संजोयणाणं तु ॥२६॥ चउरुवसमित्तु त्ति-चतुरो वारान् मोहनीयमुपशमय्य पश्चादन्तर्मुहूर्ते गते सति मिथ्यात्वं गतः। ततोऽपि मिथ्यात्वप्रत्ययेन संयोजनान् अनन्तानुबन्धिनो बनाति । ततः सम्यक्त्वं गतः। तच्च दीर्घकालं घात्रिंशं सागरोपमाणां शतं यावत् अनुपालयन् सम्यक्त्वप्रजावतः प्रजूतान् पुजलान् अनन्तानुबन्धिनां संबन्धिनः प्रदेशसंक्रमतः परिसाटयति । ततः पुनरपि मिथ्यात्वं गतः मिथ्यात्वप्रत्ययेन च नूयोऽप्यनन्तानुबन्धिनो बध्नाति । तस्यावलिकाया बन्धावखिकायाश्चरमसमये पूर्वबहानामनन्तानुबन्धिनां जघन्यः प्रदेशोदयः । श्रावलिकाया अनन्तरसमये हि प्रथमसमयबद्धस्य दलिकस्योदयो जवति । ततो जघन्यः प्रदेशोदयो न खन्यते इति कृत्वा श्रावलिकायाश्चरमसमये इत्युक्तं । संसारे चैकजीवस्य चतुःकृत्व एव मोहनीयस्योपशमो नवति, न पञ्चकृत्व इति चतुःकृत्वोग्रहणं । मोहोपशमनेन किं प्रयोजनमिति चेकुच्यते-इह मोहोपशमं कुर्वन्नप्रत्याख्यानादिकषायाणां दलिकमन्यत्र गुणसंक्रमेण प्रजूतं संक्रमयति । ततः दीपशेषाणां तेषां अनन्तानुबन्धिषु बन्धकाले स्तोकमेव संक्राम(क्रमय)ति, ततो मोहोपशमग्रहणं ॥२६॥ इत्थीए संजमजवे सबनिरुजम्मि गंतु मिछत्तं । देवीए बहु मिली जेवि आविगं गंतुं ॥ ७ ॥ प्रश्नच न्योऽप्यनन्तानवालकाया अनन्तरसमयमये इत्युक्तं । संसारे मिति । Jain Education Emational For Private & Personal use only jamelibrary.org

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462