Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
न
SSASSAKSARA
त्कृष्टां स्थिति बद्धमारजते । प्रजूतं च दलिक तदानीमुघर्तयति तावद्यावदन्तर्मुह । ततः संक्लिष्टपरिणाम एव कालं कृत्वा एकेन्धियो जातः । तस्य प्रथमसमये मतिज्ञानावरणश्रुतज्ञानावरणकेवलज्ञानावरणकेवलदर्शनावरणमनःपर्यवज्ञानावरणचक्कुर्दर्शनावरणाचकुर्दर्शनावरणानां जघन्यः प्रदेशोदयो जवति । इह हि प्रायेण सर्व दलिकमुघर्तितमिति कृत्वा प्रथमसमये स्तोकं प्राप्यते । अन्यच्चोत्कृष्टसंक्लेशयुक्तस्य प्रदेशोदीरणा स्तोका नवति । यतस्तस्यानुनागोदारणा बह्वी प्रवर्तते । यत्र चानुजागोदीरणा बढी प्रवर्तते तत्र स्तोका प्रदेशोदारणा, ततो मित्तगतो अतिकिलिणे इत्याद्युक्तं ॥ २०-२१॥
उहीणसंजमा देवत्तगए गयस्स मित्तं । उकोसविश्बंधे विककृणा थालिगं गंतुं ॥२२॥ नहीण त्ति-पितकर्माशः संयम प्रतिपन्नः समुत्पन्नावधिज्ञानदर्शनोऽप्रतिपतितावधिज्ञानदर्शन एव देवो जातः, तत्र चान्तर्मुहूर्ते गते मिथ्यात्वं प्रतिपन्नः । ततो मिथ्यात्वप्रत्ययेनोत्कृष्टां स्थिति बद्धमारलते, प्रजूतं च दलिक विकर्षयति नर्तयतीत्यर्थः । तत श्रावलिकां गत्वाऽतिक्रम्य बन्धावलिकायामतीतायामित्यर्थः । अवध्योरवधिज्ञानावरणावधिदर्श
नावरणयोर्जघन्यः प्रदेशोदयः ॥२॥ है वेयणियंतरसोगारउच्च उहि व निदपयला य । उकस्स विबंधा पडिजग्गपवेश्या नवरं ॥ ३ ॥ । वेयणियंतर त्ति-योर्वेदनीययोः सातासातयोः पञ्चानामन्तरायाणां शोकारत्युच्चैर्गोत्राणां च जघन्यः प्रदेशोदयोऽवधिज्ञानावरणस्येव वेदितव्यः । निजाप्रचसयोरपि तथैव । केवलमुत्कृष्टस्थितिबन्धात् प्रतिजग्नस्य प्रतिपतितस्य
in dat
For Private & Personal use only

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462