SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ न SSASSAKSARA त्कृष्टां स्थिति बद्धमारजते । प्रजूतं च दलिक तदानीमुघर्तयति तावद्यावदन्तर्मुह । ततः संक्लिष्टपरिणाम एव कालं कृत्वा एकेन्धियो जातः । तस्य प्रथमसमये मतिज्ञानावरणश्रुतज्ञानावरणकेवलज्ञानावरणकेवलदर्शनावरणमनःपर्यवज्ञानावरणचक्कुर्दर्शनावरणाचकुर्दर्शनावरणानां जघन्यः प्रदेशोदयो जवति । इह हि प्रायेण सर्व दलिकमुघर्तितमिति कृत्वा प्रथमसमये स्तोकं प्राप्यते । अन्यच्चोत्कृष्टसंक्लेशयुक्तस्य प्रदेशोदीरणा स्तोका नवति । यतस्तस्यानुनागोदारणा बह्वी प्रवर्तते । यत्र चानुजागोदीरणा बढी प्रवर्तते तत्र स्तोका प्रदेशोदारणा, ततो मित्तगतो अतिकिलिणे इत्याद्युक्तं ॥ २०-२१॥ उहीणसंजमा देवत्तगए गयस्स मित्तं । उकोसविश्बंधे विककृणा थालिगं गंतुं ॥२२॥ नहीण त्ति-पितकर्माशः संयम प्रतिपन्नः समुत्पन्नावधिज्ञानदर्शनोऽप्रतिपतितावधिज्ञानदर्शन एव देवो जातः, तत्र चान्तर्मुहूर्ते गते मिथ्यात्वं प्रतिपन्नः । ततो मिथ्यात्वप्रत्ययेनोत्कृष्टां स्थिति बद्धमारलते, प्रजूतं च दलिक विकर्षयति नर्तयतीत्यर्थः । तत श्रावलिकां गत्वाऽतिक्रम्य बन्धावलिकायामतीतायामित्यर्थः । अवध्योरवधिज्ञानावरणावधिदर्श नावरणयोर्जघन्यः प्रदेशोदयः ॥२॥ है वेयणियंतरसोगारउच्च उहि व निदपयला य । उकस्स विबंधा पडिजग्गपवेश्या नवरं ॥ ३ ॥ । वेयणियंतर त्ति-योर्वेदनीययोः सातासातयोः पञ्चानामन्तरायाणां शोकारत्युच्चैर्गोत्राणां च जघन्यः प्रदेशोदयोऽवधिज्ञानावरणस्येव वेदितव्यः । निजाप्रचसयोरपि तथैव । केवलमुत्कृष्टस्थितिबन्धात् प्रतिजग्नस्य प्रतिपतितस्य in dat For Private & Personal use only
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy