________________
प्रकृतिः
॥१३॥
बेदिय थावरगो कम्मं काऊण तस्ससं खिप्पं । अायावस्स उ तवे पढमसमयम्मि वतो ॥ १५ ॥
बेइंदिय त्ति-गुणितकाशः पञ्चेन्जियः सम्यग्दृष्टिर्जातः, ततः सम्यक्त्वनिमित्तां गुणश्रेणिं कृतवान् । ततस्तस्या गुणश्रेणीतः प्रतिपतितो मिथ्यात्वं गतः। गत्वा च वीन्जियमध्ये समुत्पन्नः। तत्र च कीजियप्रायोग्यां स्थिति मुक्त्वा शेषां सर्वामप्यपवर्तयति । ततस्ततोऽपि मृत्वा एकेन्धियो जातः। तत्रैकेन्द्रियसमां स्थितिं करोति । शीघ्रमेव च शरीरपर्याप्या पर्याप्तः, तस्य तपेदिन श्रातपवेदिनः खरबादरपृथ्वीकायिकस्य शरीरपर्याप्त्यनन्तरं प्रथमसमये आतपनाम्न उत्कृष्टः प्रदेशोदयः एकेन्धियो कीजियस्थिति झटित्येव स्वयोग्यां करोतिन त्रीन्छियादिस्थितिमिति कीजियग्रहणं ॥१५॥
तदेवमुक्त उत्कृष्टप्रदेशोदयस्वामी, संप्रति जघन्यप्रदेशोदयस्वाम्यभिधीयतेपगयं तु खवियकम्मे जहन्नसामी जहन्नदेवविय। जिन्नमुहुत्ते सेसे मिछत्तगतो अतिकिलिछो ॥२०॥18 कालगएगिं दियगो पढमे समये व मश्सुयावरणे । केवलगमणपजावचस्कुअचस्कूण श्रावरणा ॥१॥
पगयं ति-जघन्यस्वामीति जावप्रधानोऽयं निर्देशः, प्राकृतत्वाच्च ततः परस्याः सप्तम्या लुक् । ततोऽयमर्थः-जघन्यप्रदेशोदयस्वामित्वे । प्रकृतमधिकारः पितकर्मीशेन । सूत्रे चात्र सप्तमी तृतीयार्थे वेदितव्या । तत्र कश्चिदपितकर्माशो देवो जघन्यस्थितिर्दशवर्षसहस्रायुरुत्पत्त्यनन्तरमन्तर्मुहूर्ते गते सति सम्यक्त्वं प्रतिपद्यते । तच्च सम्यक्त्वं दशवर्षसहस्राणि देशोनानि यावत् परिपास्यान्तर्मुहूर्तावशेषे जीविते मिथ्यात्वं गतः। स चातिसंक्लिष्टपरिणामो वक्ष्यमाणकर्मणामु
॥१३॥
JainEducation
For Private & Personal use only