SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ASALASA जगणाएजाजस गश्गश्रणुपुवितिगसनीयाणं । दसणमोहकवणे देसविर विरश्गुणसेढी ॥ १७ ॥ दूलग त्ति-इहाविरतसम्यग्दृष्टिदर्शनमोहनीयत्रितयं पयितुमच्युद्यतो गुणश्रणिं करोति । ततः स एव देशविरतिं प्रतिपन्नस्तन्निमित्तां गुणोणं करोति । ततः स एव सर्वविरति प्रतिपन्नस्ततः सर्वविरतिनिमित्तां गुणश्रेणिं करोति । ततः करणपरिसमाप्तौ सत्यां संक्लिष्टो नूत्वा पुनरप्यविरतो जातः, तस्य तिसृणामपि गुणश्रेणीनां शिरस्सु वर्तमानस्य तस्मिन्नेव नवे स्थितस्य पुर्नगानादेयायशःकीर्तिनीचैर्गोत्राणामुत्कृष्टः प्रदेशोदयः । अथ नरकेषु बघायुष्कत्वान्नारको जातस्तर्हि तस्य पूर्वोक्तानां नरकनिकसहितानामुत्कृष्टः प्रदेशोदयः। अथ तिर्थक्षत्पन्नस्तर्हि तस्य पूर्वोक्तानां तिर्यग्धिकसहितानामुत्कृष्टः प्रदेशोदयः। अथ मनुष्यो जातस्तर्हि मनुष्यानुपूर्वीसहितानामिति ॥ १७॥ संघयणपंचगस्स य विश्यादीतिन्नि होति गुणसेढी। थाहारगज्जोयाणुत्तरतणु अप्पमत्तस्स ॥ १७॥ | संघयण त्ति-इह कश्चिन्मनुष्यो देशविरति प्रतिपन्नः, ततः स देशविरतिप्रत्ययां गुणश्रेणिं करोति । ततः स एव टू विशुद्धिप्रकर्षवशप्तः सर्व विरतिं प्रतिपन्नः, ततः सर्वविरतिप्रत्ययां गुणश्रणिं करोति । ततः स एव तथाविधविशुद्धिवशादनन्तानुबन्धिनां विसंयोजनायोत्थितः, ततस्तन्निमित्तां गुणश्रेणिं करोति । एवं वितीयादयस्तिस्रो गुणश्रेण्यो नवन्ति ।। ताश्च कृत्वा तासां शिरस्सु वर्तमानस्य प्रथमसंहननवर्जानां पञ्चानां संहननानां यथायोग्यमुदयप्राप्तानामुत्कृष्टः प्रदेशोदयः । तथोत्तरतनौ उत्तरशरीरे आहारके वर्तमानस्याप्रमत्तजावं गतस्य संयतस्य प्रथमगुणश्रेणीशिरसि वर्तमानस्याहारकसप्तकोद्योतयोरुत्कृष्टः प्रदेशोदयः ॥ १०॥ H ESARIES क-प्र०३३ Jain Educati For Privale & Personal use only P inelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy