________________
२-
कर्म
प्रकृतिः
॥१५॥
|समये कालं कृत्वा देवो जातः, तस्य देवस्योत्पत्त्यनन्तरमन्तर्मुहूर्तात्परतो गुणश्रेणीशिरसि वर्तमानस्याप्रत्याख्यानप्रत्या
ख्यानावरणकषायाष्टके वेदत्रिकवर्जषट्नोकषायाणामुत्कृष्टः प्रदेशोदयः ॥ १५ ॥ | हस्सवि बंधित्ता अझाजोगाइविशनिसेगाणं । उक्कस्सपए पढमोदयम्मि सुरनारगाऊणं ॥१५॥ । हस्सवित्ति-अच्छा बन्धकालः, योगो मनोवाकायनिमित्तं वीर्य, आदिस्थितिः प्रथमा स्थितिः तस्यां दलिकनिक्षेपः लादिस्थितिदलिकनिदेपः, एतेषामुत्कृष्टे पदे सति । किमुक्तं नवति ? उत्कृष्टेन बन्धकालेन उत्कृष्टे योगे वर्तमानो ह्रस्वां
जघन्यां स्थिति बद्धवा, प्रथमस्थितौ च दलिकनिक्षेपमुत्कृष्टं कृत्वा मृतः सन् देवो नारको वा जातः, तस्य प्रश्रमोदये प्रथमस्थित्युदये वर्तमानस्य देवस्य देवायुषो नारकस्य नारकायुष उत्कृष्टप्रदेशोदयः॥ १५॥
अकाजोगुकोसो बंधित्ता जोगनूमिगेसु लहुँ । सबप्पजीवियं वजश्त्तु उवट्टिया दोण्हं ॥ १६ ॥ अति-उत्कृष्ट बन्धकाले उत्कृष्टे च योगे वर्तमानो नोगनूमिगेषु तिर्यकु मनुष्येषु वा विषये कश्चित्तिर्यगायुः कश्चिन्मनुष्यायुः उत्कृष्टं त्रिपक्ष्योपमस्थितिकं बद्धवा, लघु शीघ्रं च मृत्वा त्रिपठ्योपमायुष्केष्वेकस्तियश्वपरो मनुष्येषु मध्ये समुत्पन्नः, तत्र च सर्वाटपजीवितमन्तर्मुहूर्तप्रमाणं वर्जयित्वाऽन्तर्मुहूर्तमेकं धृत्वेत्यर्थः । शेषमशेषमपि (तौ घावपि) स्वस्वायुरपवर्तनाकरणेनापवर्तयतः । ततोऽपवर्तनानन्तरं प्रथमसये तयोस्तियङ्मनुष्ययोर्यथासंख्यं तिर्यङ्मनुष्यायुषोरुत्कृष्टः प्रदेशोदयः॥१६॥
CASSECCANCE
॥१॥३
॥
Jain Education C
onal
For Privale & Personal use only
C
elibrary.org