SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ 4% नवसंत त्ति-उपशान्तकषायस्यात्मीयप्रथमगुणश्रेणीशिरसि वर्तमानस्य गुणितकौशस्य निजादिकस्य निजाप्रचसयोरुत्कृष्टः प्रदेशोदयः । तथा तस्यैवोपशान्तकषायस्यात्मीयप्रथमगुणश्रेणीशीर्षकोदयमनन्तरसमये प्राप्स्यतीति तस्मिन् पाश्चात्ये समये जाते देवस्य, ततः स्वप्रथमगुणश्रेणीशिरसि वर्तमानस्य सुरनवकस्य वैकियसप्तकदेवधिकरूपस्योत्कृष्टः प्रदेशोदयः॥१॥ मिबत्तमीसणंताणुबंधिसमत्तथीणगिकीएं।तिरिउदए गंताण य बिश्या तश्या य गुणसेढी॥१३॥ मित्त त्ति-इह केनचिद्देशविरतेन सता देशविरतिप्रत्यया गुणश्रेणिः कृता । ततः स संयम प्रतिपन्नः । ततः संयमप्रत्यया गुणश्रेणिः कृता । ततो यस्मिन् काले प्योरपि गुणश्रेण्योः शिरसी एकत्र मिलिते, तस्मिन् काले वर्तमानो गुणितकर्माशः कश्चिन्मिथ्यात्वं प्रतिपद्यते तस्य तदा मिथ्यात्वानन्तानुबन्धिनामुत्कृष्टः प्रदेशोदयः। यदि पुनः सम्यमिथ्यात्वं प्रतिपन्नस्तर्हि सम्यमिथ्यात्वस्य, स्त्यानिित्रकस्य पुनर्मिथ्यात्वं गतस्यागतस्य वा उत्कृष्टः प्रदेशोदयो वाच्यः । यतः स्त्यानिित्रकस्य प्रमत्तसंयतेऽप्युदयः प्राप्यते । तथा तिर्यवेव उदय एकान्तेन यासां तास्तिर्यगुदयै-12 कान्ताः एकक्षित्रिचतुरिन्जियजातिस्थावरसूक्ष्मसाधारणनामानस्तासां । अपर्याप्तनाम्नश्च तिर्यग्जवप्राप्तौ सत्यां देशविरतिसर्वविरतिगुणश्रेणीशिरसोरेकत्र योगे वर्तमानस्य मिथ्यादृष्टेः स्वस्वोदये वर्तमानस्योत्कृष्टः प्रदेशोदयः॥ १३ ॥ अंतरकरणं होहित्ति जाय देवस्स तं मुहत्तंतो। अछहकसायाणं बण्डंपिय नोकसायाणं ॥ १४ ॥ __ अंतरकरणं ति-इह कश्चित् उपशमश्रेणिं प्रतिपन्नोऽनन्तरसमयेऽन्तरकरणं नविष्यतीति तंति' तस्मिन् पाश्चात्त्ये ACCRACARAMA-CSC% Jain Educati o nal For Privale & Personal use only library.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy