SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृतिः ॥१२॥ पणा सा लघुक्षपणा । यस्तु प्रजूतेन कालेन संयम प्रतिपद्यते । संयमप्रतिपत्तेरप्यूर्व प्रनूतेन कालेन पकश्रेणिमारलते, तस्य या क्षपणा सा चिरपणा । तया च प्रजूताः पुजलाः परिसटन्ति, स्तोका एव च शेषीनवन्ति । ततो न तया उत्कृष्टः प्रदेशोदयो लन्यते । तत उक्तं लघुदपणयाऽन्युस्थितस्येति । तस्य गुपितकाशस्य दीपमोहगुणस्थानकचरमसमये गुणश्रेणीशिरसि वर्तमानस्योत्कृष्टः प्रदेशोदयो जवति । नवरं 'उहीणणोहिलधिस्स त्ति' अवध्योरवधिज्ञानावर|पावधिदर्शनावरणयोरनवधिलब्धिकस्यावधिलब्धिरहितस्य पणायोत्थितस्योत्कृष्टः प्रदेशोदयो वाच्यः । अवधिज्ञानं ह्युत्पादयतो बहवः पुजवाः परिसटन्ति दीयन्ते । ततो नावधियुक्तस्योत्कृष्टप्रदेशोदयलाल इत्यनवधिलब्धियुक्तस्येत्युक्तं । तथा मोहानां मोहनीयप्रकृतीनां सम्यक्त्वसंज्वलनचतुष्टयवेदत्रयाख्यानामष्टानां गुणितकर्माशस्य पकस्य स्वस्वोदयचरमसमये उत्कृष्टः प्रदेशोदयः । तथा जिने केवलिनि उदयो यासां ता जिनोदयिकास्तासां मध्ये औदारिकसप्तकतैजससप्तकसंस्थानषद्वप्रथमसंहननवर्णादिविंशतिपराघातोपघातागुरुलघुविहायोगतिहिकप्रत्येकस्थिरास्थिरशुनाशुननिर्माणरूपाणां विपञ्चाशत्प्रकृतीनां गुणितकौशस्य सयोगिकेवलिगुणस्थानकचरमसमये उत्कृष्टः प्रदेशोदयः । सुस्वरदुःस्वरयोः स्वरनिरोधकाले, उच्चासनाम्नः पुनरुलासनिरोधकाले । तथाऽन्यतरवेदनीयमनुष्यगतिमनुष्यायुःपश्चेम्ब्यिजातित्रसबादरपर्याप्तसुलगादेययश-कीर्तितीर्थकरोच्चैर्गोत्राणां बादशप्रकृतीनां गुणितकर्माशस्यायोगिकेवलिनश्चरमसमये उत्कृष्टः प्रदेशोदयः॥११॥ उवसंतपढमगुणसेढीए निदाउगस्स तस्सेव। पावश् सीसगमुदयंति जाय देवस्स सुरनवगे ॥ १५ ॥ CACAYANA Sain Educat i onal For Private & Personal use only MlEnelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy