SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ स्यानन्तानुबन्धिनां विसंयोजने गुणश्रेणिरसंख्येयगुणदखिका, तस्यातिविशुद्धतरत्वात् । एवमुत्तरोत्तरविशुद्धिप्रकर्षवशा-18 द्ययोत्तरमसंख्येयगुणदलिका जावनीया ।। -ए॥ संप्रति का गुणश्रेणिः कस्यां गतौ प्राप्यत इत्येतन्निरूपणार्थमाहतिन्नि विपढमिबाट मित्तगए विहोऊ अन्ननवे। पगयं तु गुणियकम्मे गुणसेढीसीसगाणुदये ॥१०॥ _ तिन्नित्ति-आद्यास्तिस्रो गुणश्रेणयः सम्यक्त्वोत्पाददेशविरतिसर्व विरतिनिमित्ता जटित्येव मिथ्यात्वं गतस्य अप्रशस्तेन च मरणेन जटित्येव मृतस्य अन्यत्नवे नारकादिरूपपरलवे किश्चित्कालमुदयमाश्रित्य प्राप्यन्ते । शेषास्तु गुणश्रेणयः परनवे नारकादिरूपे न प्राप्यन्ते । नारकादिलवो हि अप्रशस्तमरणेन प्राप्यते । न च शेषासु गुणश्रेणिषु सतीष्वप्रशस्तमरणसंजवः, किंतु हीणास्वेव तथा चोक्तं-“कत्ति गुणा पडिए मिश्चत्तगयम्मि आश्मा तिन्नि । खप्नंति न सेसाई, जं जीणासु असुलमरणं ॥१॥" तथा प्रकृतमत्र उत्कृष्टप्रदेशोदयस्वामित्वे गुणितकर्माशेन गुणश्रेणीशिरसामुदये वर्तमानेन ॥१०॥ श्रावरणविग्घमोहाण जिणोदश्याण वावि नियगंते। बहुखवणाए उहीणणोहि लजिस्स उक्कस्सो ॥११॥ आवरण त्ति-आवरणं पञ्चप्रकारं ज्ञानावरणं, चतुःप्रकारं दर्शनावरणं, विग्ध त्ति' पञ्चप्रकारमन्तरायं, एतासां चतुर्दशप्रकृतीनां । लघुदपणया शीघ्रपणार्थ । अन्युद्यतस्य । दिविधा हि पणा-लघुक्षपणा, चिरक्षपणा च । तत्र योऽष्टवार्षिक एव सप्तमासाच्यधिकः संयम प्रतिपन्नः, तत्प्रतिपत्त्यनन्तरं चान्तर्मुहूर्तेन पकश्रेणिमारलते, तस्य या 64-5 Jain Educa t ional For Private & Personal use only Ajainelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy