________________
जगणाएजाजस गश्गश्रणुपुवितिगसनीयाणं । दसणमोहकवणे देसविर विरगुणसेढी ॥ १७॥ | दूलग त्ति-हाविरतसम्यग्दृष्टिदर्शनमोहनीयत्रितयं पयितुमन्युद्यतो गुणश्रेणिं करोति । ततः स एव देशविरतिं प्रतिपन्नस्तन्निमित्तां गुणश्रोणिं करोति । ततः स एव सर्वविरतिं प्रतिपन्नस्ततः सर्वविरतिनिमित्तां गुणश्रेणिं करोति । ततः करणपरिसमाप्तौ सत्यां संक्लिष्टो जूत्वा पुनरप्यविरतो जातः, तस्य तिसृणामपि गुणश्रेणीनां शिरस्सु वर्तमानस्य तस्मिन्नेव है नवे स्थितस्य पुर्जगानादेयायशःकीर्तिनीचैर्गोत्राणामुत्कृष्टः प्रदेशोदयः । अथ नरकेषु बघायुष्कत्वान्नारको जातस्तर्हि तस्य पूर्वोक्तानां नरकधिकसहितानामुत्कृष्टः प्रदेशोदयः। अथ तिर्यसूत्पन्नस्तर्हि तस्य पूर्वोक्तानां तिर्यग्धिकसहितानामुत्कृष्टः प्रदेशोदयः। अथ मनुष्यो जातस्तर्हि मनुष्यानुपूर्वीसहितानामिति ॥ १७॥ संघयणपंचगस्सय बिश्यादीतिन्नि होति गुणसेढी थाहारगमजोयाणुत्तरतणु अप्पमत्तस्स ॥१०॥ ___ संघयण त्ति-इह कश्चिन्मनुष्यो देशविरतिं प्रतिपन्नः, ततः स देशविरतिप्रत्ययां गुणश्रेणिं करोति । ततः स एव विशुद्धिप्रकर्षवशप्तः सर्वविरति प्रतिपन्नः, ततः सर्वविरतिप्रत्ययां गुणश्रेणिं करोति । ततः स एव तथाविधविशुधिवशादनन्तानुबन्धिनां विसंयोजनायोत्थितः, ततस्तन्निमित्तां गुणश्रेणिं करोति । एवं मितीयादयस्तिस्रो गुणश्रेषयो नवन्ति ।। ताश्च कृत्वा तासां शिरस्सु वर्तमानस्य प्रथमसंहननवर्जानां पश्चानां संहननानां यथायोग्यमुदयप्राप्तानामुत्कृष्टः प्रदेशोदयः। तथोत्तरतनौ उत्तरशरीरे श्राहारके वर्तमानस्याप्रमत्तलावं गतस्य संयतस्य प्रथमगुणश्रेणीशिरसि वर्तमानस्याहारकसप्तकोद्योतयोरुत्कृष्टः प्रदेशोदयः॥१०॥
AASANCSCARRIER
क.प्र.३३
Jain Education
al
For Privale & Personal use only
Alibrary.org