________________
SCS RACROSAROKAR
यस्थितेः सकाशालिकमाकृष्योदयसमयादारन्य गोपुन्ठाकारेण विरचयति । तद्यथा-उदयसमये प्रजूतं । दितीयसमये विशेषहीनं । तृतीयसमये विशेषहीनं । एवं यावदावलिकाचरमसमयः। तत श्रावलिकाचरमसमये जघन्यः प्रदेशोदयो खन्यते ॥२५॥ चनरुवस मित्तु पहा संजोश्य दीहकालसम्मत्ता। मित्तगए थावलिगाए संजोयणाणं तु ॥२६॥
चउरुवसमित्तु त्ति-चतुरो वारान् मोहनीयमुपशमय्य पश्चादन्तर्मुहूर्ते गते सति मिथ्यात्वं गतः। ततोऽपि मिथ्यात्वप्रत्ययेन संयोजनान् अनन्तानुबन्धिनो बनाति । ततः सम्यक्त्वं गतः। तच्च दीर्घकालं घात्रिंशं सागरोपमाणां शतं यावत् अनुपालयन् सम्यक्त्वप्रजावतः प्रजूतान् पुजलान् अनन्तानुबन्धिनां संबन्धिनः प्रदेशसंक्रमतः परिसाटयति । ततः पुनरपि मिथ्यात्वं गतः मिथ्यात्वप्रत्ययेन च नूयोऽप्यनन्तानुबन्धिनो बध्नाति । तस्यावलिकाया बन्धावखिकायाश्चरमसमये पूर्वबहानामनन्तानुबन्धिनां जघन्यः प्रदेशोदयः । श्रावलिकाया अनन्तरसमये हि प्रथमसमयबद्धस्य दलिकस्योदयो जवति । ततो जघन्यः प्रदेशोदयो न खन्यते इति कृत्वा श्रावलिकायाश्चरमसमये इत्युक्तं । संसारे चैकजीवस्य चतुःकृत्व एव मोहनीयस्योपशमो नवति, न पञ्चकृत्व इति चतुःकृत्वोग्रहणं । मोहोपशमनेन किं प्रयोजनमिति चेकुच्यते-इह मोहोपशमं कुर्वन्नप्रत्याख्यानादिकषायाणां दलिकमन्यत्र गुणसंक्रमेण प्रजूतं संक्रमयति । ततः दीपशेषाणां तेषां अनन्तानुबन्धिषु बन्धकाले स्तोकमेव संक्राम(क्रमय)ति, ततो मोहोपशमग्रहणं ॥२६॥ इत्थीए संजमजवे सबनिरुजम्मि गंतु मिछत्तं । देवीए बहु मिली जेवि आविगं गंतुं ॥ ७ ॥
प्रश्नच न्योऽप्यनन्तानवालकाया अनन्तरसमयमये इत्युक्तं । संसारे मिति ।
Jain Education
Emational
For Private & Personal use only
jamelibrary.org