Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
कर्म॥ १७३ ॥
'मोहस्स जाव पलं संखितनागह त्ति' यावन्मोहस्य मोहनीयस्य पस्योपममात्रः स्थितिबन्धो न जवति, तावत्प्राक्तनः सर्वोऽपि मोहनीयस्य स्थितिबन्धः पस्योपमसंख्येयतमेन नागेन हीनो हीनतरो वेदितव्यः । पस्योपममात्रे स्थितिबन्धे सत्यन्यं स्थितिबन्धं संख्येयगुणहीनं करोति । एतच्च प्रागेवोक्तं । श्रस्माच्च संख्येयगुणहीनात् मोहनीयस्य स्थितिबन्धात् प्रभूतेषु स्थितिबन्धेषु गतेषु सत्सु मोहनीयस्यापि स्थितिबन्धः पस्योपमस्य संख्येयनागमात्रो भवति । तदानीं च यद्भवति तदाह-'श्रमोहा तो नवरमसंखितगुण त्ति' 'श्रमोह त्ति' मोहनी यवर्जयोर्नामगोत्रयोर्ग्रहणं । सर्वेषां कर्मणां पस्योपमसंख्येयनागमात्रे स्थितिबन्धे सति श्रमोदयोर्नामगोत्रयोरसंख्येय गुणहीनमन्यं स्थितिबन्धमारजते । शेषाणां तु संख्येयगुणहीनं । चत्र स्थितिसत्कर्मापेक्षयाऽपबहुत्वं चिन्त्यते - सर्वस्तोकं नामगोत्रयोः सत्कर्म । ततो ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणामसंख्येयगुणं, स्वस्थाने तु परस्परं तुझ्यं । ततोऽपि मोहनीयस्य संख्येयगुणं । ततः स्थितिघातसहस्रेषु गतेषु सत्सु ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणां स्थितिबन्धोऽसंख्येयगुणहीनो जवति । तदानीं च स्थितिसत्कर्मापेक्षयाऽस्पबहुत्वं चिन्त्यते - सर्वस्तोकं नामगोत्रयोः सत्कर्म । ज्ञानावरणीयादीनां चतुर्णामसंख्येयगुणं, स्वस्थाने तु परस्परं तुल्यं । ततो मोहनीयस्यासंख्येयगुणं । ततः स्थितिघातसहस्रेषु गतेषु सत्सु 'एक्कपहारेण तीसगाणमहो मोहे त्ति' एकप्रहारेणैकदेखयैव त्रिंशत्कानां त्रिंशत्सागरोपमकोटी कोटी स्थितिकानां ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणामधस्तात् मोहनीयस्य स्थितिरसंख्येयगुणहीना जवति । नैवात्रान्यो विकल्पः कश्चित्करणीयः । इयमत्र जावना - पूर्व मोहनीयस्य सत्कर्म ज्ञानावरणीयादीनामुपरिष्टादसंख्येयगुणमासीत्, संप्रति पुनरेकहेलयैव तेषामधस्तादसंख्येयगुणहीनं जातमिति । अत्रास्पब
Jain Educationational
For Private & Personal Use Only
प्रकृतिः
॥ १७३ ॥
nelibrary.org

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462