Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 378
________________ BABA पतु संस्कपशान्ते तदानीमेव तिसत्काम व्यवविद्यते । तत नदीरणैव केवला प्रवर्तते । सापि तावद्यावदावलिकाचरमसमयः । तस्मिंश्च समये संज्वलनमायालो-18| प्रकृतिः नयोः स्थितिबन्ध एको मासः । शेषकर्मणां तु संख्येयानि वर्षाणि । ततोऽनन्तरसमये संज्वलनमायायां बन्धोदयोदी॥१७॥ रणा व्यवछिन्नाः । अप्रत्याख्यानप्रत्याख्यानावरणमाये चोपशान्ते । संज्वलनमायायाश्च प्रथमस्थितिसत्कामेकामावलिका समयोनावलिकाधिकबहाश्च सता मुक्त्वा शेषमन्यत् सर्वमुपशान्तं । तदानीमेव च संज्वलनलोजस्य वितीयस्थितेः। सकाशाद्दलिकमाकृष्य प्रथमस्थितिं करोति वेदयते च । पूर्वोक्तां च मायायाः प्रथमस्थितिसत्कामेकामावलिकां स्तिबुकसंक्रमेण संज्वलनलोने संक्रमयति । समयोनावलिकादिक बधाश्च लताः पुरुषवेदक्रमेणोपशमयति संक्रमयति च ॥४॥ संज्वलनलोजस्य प्रथमस्थिते प्रमाण निरूपणार्थमाहहैलोजस्स बेतिनागा विश्य तिनागोड किट्टकरणका। एगफड्डगवग्गणअणंतनागो उ ता देहा॥ खोनस त्ति-संज्वलनलोजस्य प्रथमस्थितेस्त्रयो नागाः । तत्र प्रथमतो छौ त्रिजागौ प्रथमस्थितिं करोति योस्त्रिलागयोतिीयस्थितेः समाकृष्य दलिक निक्षिपतीत्यर्थः। तत्र प्रथमस्त्रिनागोऽश्वकर्णकरणाघासंज्ञः, तिीयः किट्टिकरणाशासंज्ञः। संज्वलनलोनोदयप्रथमसमय एव च त्रीनपि लोलान् अप्रत्याख्यानादीन युगपपशमयितुमारजते । उपशमनाविधिः प्राग्वत् । तत्राश्वकर्णकरणादासंझे प्रक्षमे बिनागे वर्तमानः पूर्वस्पर्धकेन्यः प्रतिसमयं दलिकं गृहीत्वा तस्य ॥१७॥ चात्यन्तहीनरस तामापाद्यापूर्वाणि स्पर्धकानि करोति । आसंसारं हि परित्रमता न कदाचनापि बन्धमाश्रित्येदृशानि स्पर्धकानि कृतानि, किंतु संप्रत्येव विशुद्धिप्रकर्षवशात् करोतीत्यपूर्वाण्युच्यन्ते । तत एवमपूर्वस्पर्धकानि कुर्वतः संख्येयेषु MAISHA Jain Educati o nal For Private & Personal use only helibrary.org

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462