SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ BABA पतु संस्कपशान्ते तदानीमेव तिसत्काम व्यवविद्यते । तत नदीरणैव केवला प्रवर्तते । सापि तावद्यावदावलिकाचरमसमयः । तस्मिंश्च समये संज्वलनमायालो-18| प्रकृतिः नयोः स्थितिबन्ध एको मासः । शेषकर्मणां तु संख्येयानि वर्षाणि । ततोऽनन्तरसमये संज्वलनमायायां बन्धोदयोदी॥१७॥ रणा व्यवछिन्नाः । अप्रत्याख्यानप्रत्याख्यानावरणमाये चोपशान्ते । संज्वलनमायायाश्च प्रथमस्थितिसत्कामेकामावलिका समयोनावलिकाधिकबहाश्च सता मुक्त्वा शेषमन्यत् सर्वमुपशान्तं । तदानीमेव च संज्वलनलोजस्य वितीयस्थितेः। सकाशाद्दलिकमाकृष्य प्रथमस्थितिं करोति वेदयते च । पूर्वोक्तां च मायायाः प्रथमस्थितिसत्कामेकामावलिकां स्तिबुकसंक्रमेण संज्वलनलोने संक्रमयति । समयोनावलिकादिक बधाश्च लताः पुरुषवेदक्रमेणोपशमयति संक्रमयति च ॥४॥ संज्वलनलोजस्य प्रथमस्थिते प्रमाण निरूपणार्थमाहहैलोजस्स बेतिनागा विश्य तिनागोड किट्टकरणका। एगफड्डगवग्गणअणंतनागो उ ता देहा॥ खोनस त्ति-संज्वलनलोजस्य प्रथमस्थितेस्त्रयो नागाः । तत्र प्रथमतो छौ त्रिजागौ प्रथमस्थितिं करोति योस्त्रिलागयोतिीयस्थितेः समाकृष्य दलिक निक्षिपतीत्यर्थः। तत्र प्रथमस्त्रिनागोऽश्वकर्णकरणाघासंज्ञः, तिीयः किट्टिकरणाशासंज्ञः। संज्वलनलोनोदयप्रथमसमय एव च त्रीनपि लोलान् अप्रत्याख्यानादीन युगपपशमयितुमारजते । उपशमनाविधिः प्राग्वत् । तत्राश्वकर्णकरणादासंझे प्रक्षमे बिनागे वर्तमानः पूर्वस्पर्धकेन्यः प्रतिसमयं दलिकं गृहीत्वा तस्य ॥१७॥ चात्यन्तहीनरस तामापाद्यापूर्वाणि स्पर्धकानि करोति । आसंसारं हि परित्रमता न कदाचनापि बन्धमाश्रित्येदृशानि स्पर्धकानि कृतानि, किंतु संप्रत्येव विशुद्धिप्रकर्षवशात् करोतीत्यपूर्वाण्युच्यन्ते । तत एवमपूर्वस्पर्धकानि कुर्वतः संख्येयेषु MAISHA Jain Educati o nal For Private & Personal use only helibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy