SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ वितीयस्थितेः सकाशालिकमाकृष्य प्रथमस्थितिं करोति वेदयते च । तत्रोदयसमये स्तोक प्रक्षिपति । दितीयस्थितावसंख्येयगुणं । तृतीयस्थितावसंख्येयगुणं । एवं तावद्यावत्प्रश्रमस्थितेश्चरमसमयः। प्रथमस्थितिप्रश्रमसमये एव संज्वलनमानस्य स्थितिबन्धश्चत्वारो मासाः। शेषाणां तु ज्ञानावरणीयादीनां संख्येयानि वर्षसहस्राणि । तदानीमेव च त्रीनपि मानान् युगपऽपशमयितुमारजते । संज्वलनमानस्य च प्रथमस्थितौ समयोनावलिकात्रिकशेषायामप्रत्याख्यानप्रत्याख्यानावरणमानदलिक न संज्वलनमाने प्रक्षिपति, किंतु संज्वलनमायादौ । अवलिकाधिकशेषायां त्वागालो व्यवधिद्यते । तत उदीरशैव केवला प्रवर्तते । सापि तावद्यावदावलिकाचरमसमयः। तत एका प्रश्रमस्थितेरावलिका शेषीजूता तिष्ठति । तस्मिंश्च समये संज्वलनानां कौ मासौ स्थितिबन्धः। शेषकर्मणां तु संख्येयानि वर्षाणि । तदानी च संज्वलनमानस्य बन्धोदयोदीरणा व्यवचिन्नाः । अप्रत्याख्यानप्रत्याख्यानावरणमानौ चोपशान्तौ । संज्वलनमानस्यापि च प्रथमस्थितेरेकामावलिकां समयोनावलिकाधिकबधाश्च लता मुक्त्वा शेषमन्यत्सर्वमुपशान्तं । तदानीमेव संज्वलनमायाक्तिीयस्थितेदेखिकमाकृष्य प्रथमस्थितिं करोति वेदयते च । पूर्वोक्तां च संज्वलनमानस्य प्रथमस्थितिसत्कामेकामावलिकां स्तिबुकसंक्रमेणास्यां संज्वलनमायायां प्रक्षिपति । समयोनावलिकाधिकबघाश्च खताः पुरुषवेद क्रमेणोपशमयति संक्रमयति च । संज्वलनमायोदयप्रथमसमये च मायालोजयोषौ मासौ स्थितिबन्धः । शेषकर्मणां संख्येयानि वर्षाणि । तत्समयादेव चारज्य तिस्रोऽपि माया युगपउपशमयितुमारजते । ततः संज्वलनमायायाः प्रथमस्थितावावलिकात्रिकशेषायामप्रत्याख्यानप्रत्याख्यानावरणमायादलिक संज्वलनमायायां न प्रक्षिपति, किंतु संज्वलनखोजे। श्रावखिकाधिकशेषायां स्वागालो Jain Educatio national For Privale & Personal use only ainelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy