Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 403
________________ स्यानन्तानुबन्धिनां विसंयोजने गुणश्रेणिरसंख्येयगुणदखिका, तस्यातिविशुद्धतरत्वात् । एवमुत्तरोत्तरविशुद्धिप्रकर्षवशा-18 द्ययोत्तरमसंख्येयगुणदलिका जावनीया ।। -ए॥ संप्रति का गुणश्रेणिः कस्यां गतौ प्राप्यत इत्येतन्निरूपणार्थमाहतिन्नि विपढमिबाट मित्तगए विहोऊ अन्ननवे। पगयं तु गुणियकम्मे गुणसेढीसीसगाणुदये ॥१०॥ _ तिन्नित्ति-आद्यास्तिस्रो गुणश्रेणयः सम्यक्त्वोत्पाददेशविरतिसर्व विरतिनिमित्ता जटित्येव मिथ्यात्वं गतस्य अप्रशस्तेन च मरणेन जटित्येव मृतस्य अन्यत्नवे नारकादिरूपपरलवे किश्चित्कालमुदयमाश्रित्य प्राप्यन्ते । शेषास्तु गुणश्रेणयः परनवे नारकादिरूपे न प्राप्यन्ते । नारकादिलवो हि अप्रशस्तमरणेन प्राप्यते । न च शेषासु गुणश्रेणिषु सतीष्वप्रशस्तमरणसंजवः, किंतु हीणास्वेव तथा चोक्तं-“कत्ति गुणा पडिए मिश्चत्तगयम्मि आश्मा तिन्नि । खप्नंति न सेसाई, जं जीणासु असुलमरणं ॥१॥" तथा प्रकृतमत्र उत्कृष्टप्रदेशोदयस्वामित्वे गुणितकर्माशेन गुणश्रेणीशिरसामुदये वर्तमानेन ॥१०॥ श्रावरणविग्घमोहाण जिणोदश्याण वावि नियगंते। बहुखवणाए उहीणणोहि लजिस्स उक्कस्सो ॥११॥ आवरण त्ति-आवरणं पञ्चप्रकारं ज्ञानावरणं, चतुःप्रकारं दर्शनावरणं, विग्ध त्ति' पञ्चप्रकारमन्तरायं, एतासां चतुर्दशप्रकृतीनां । लघुदपणया शीघ्रपणार्थ । अन्युद्यतस्य । दिविधा हि पणा-लघुक्षपणा, चिरक्षपणा च । तत्र योऽष्टवार्षिक एव सप्तमासाच्यधिकः संयम प्रतिपन्नः, तत्प्रतिपत्त्यनन्तरं चान्तर्मुहूर्तेन पकश्रेणिमारलते, तस्य या 64-5 Jain Educa t ional For Private & Personal use only Ajainelibrary.org

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462