Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
२-
कर्म
प्रकृतिः
॥१५॥
|समये कालं कृत्वा देवो जातः, तस्य देवस्योत्पत्त्यनन्तरमन्तर्मुहूर्तात्परतो गुणश्रेणीशिरसि वर्तमानस्याप्रत्याख्यानप्रत्या
ख्यानावरणकषायाष्टके वेदत्रिकवर्जषट्नोकषायाणामुत्कृष्टः प्रदेशोदयः ॥ १५ ॥ | हस्सवि बंधित्ता अझाजोगाइविशनिसेगाणं । उक्कस्सपए पढमोदयम्मि सुरनारगाऊणं ॥१५॥ । हस्सवित्ति-अच्छा बन्धकालः, योगो मनोवाकायनिमित्तं वीर्य, आदिस्थितिः प्रथमा स्थितिः तस्यां दलिकनिक्षेपः लादिस्थितिदलिकनिदेपः, एतेषामुत्कृष्टे पदे सति । किमुक्तं नवति ? उत्कृष्टेन बन्धकालेन उत्कृष्टे योगे वर्तमानो ह्रस्वां
जघन्यां स्थिति बद्धवा, प्रथमस्थितौ च दलिकनिक्षेपमुत्कृष्टं कृत्वा मृतः सन् देवो नारको वा जातः, तस्य प्रश्रमोदये प्रथमस्थित्युदये वर्तमानस्य देवस्य देवायुषो नारकस्य नारकायुष उत्कृष्टप्रदेशोदयः॥ १५॥
अकाजोगुकोसो बंधित्ता जोगनूमिगेसु लहुँ । सबप्पजीवियं वजश्त्तु उवट्टिया दोण्हं ॥ १६ ॥ अति-उत्कृष्ट बन्धकाले उत्कृष्टे च योगे वर्तमानो नोगनूमिगेषु तिर्यकु मनुष्येषु वा विषये कश्चित्तिर्यगायुः कश्चिन्मनुष्यायुः उत्कृष्टं त्रिपक्ष्योपमस्थितिकं बद्धवा, लघु शीघ्रं च मृत्वा त्रिपठ्योपमायुष्केष्वेकस्तियश्वपरो मनुष्येषु मध्ये समुत्पन्नः, तत्र च सर्वाटपजीवितमन्तर्मुहूर्तप्रमाणं वर्जयित्वाऽन्तर्मुहूर्तमेकं धृत्वेत्यर्थः । शेषमशेषमपि (तौ घावपि) स्वस्वायुरपवर्तनाकरणेनापवर्तयतः । ततोऽपवर्तनानन्तरं प्रथमसये तयोस्तियङ्मनुष्ययोर्यथासंख्यं तिर्यङ्मनुष्यायुषोरुत्कृष्टः प्रदेशोदयः॥१६॥
CASSECCANCE
॥१॥३
॥
Jain Education C
onal
For Privale & Personal use only
C
elibrary.org

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462