Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 404
________________ कर्म प्रकृतिः ॥१२॥ पणा सा लघुक्षपणा । यस्तु प्रजूतेन कालेन संयम प्रतिपद्यते । संयमप्रतिपत्तेरप्यूर्व प्रनूतेन कालेन पकश्रेणिमारलते, तस्य या क्षपणा सा चिरपणा । तया च प्रजूताः पुजलाः परिसटन्ति, स्तोका एव च शेषीनवन्ति । ततो न तया उत्कृष्टः प्रदेशोदयो लन्यते । तत उक्तं लघुदपणयाऽन्युस्थितस्येति । तस्य गुपितकाशस्य दीपमोहगुणस्थानकचरमसमये गुणश्रेणीशिरसि वर्तमानस्योत्कृष्टः प्रदेशोदयो जवति । नवरं 'उहीणणोहिलधिस्स त्ति' अवध्योरवधिज्ञानावर|पावधिदर्शनावरणयोरनवधिलब्धिकस्यावधिलब्धिरहितस्य पणायोत्थितस्योत्कृष्टः प्रदेशोदयो वाच्यः । अवधिज्ञानं ह्युत्पादयतो बहवः पुजवाः परिसटन्ति दीयन्ते । ततो नावधियुक्तस्योत्कृष्टप्रदेशोदयलाल इत्यनवधिलब्धियुक्तस्येत्युक्तं । तथा मोहानां मोहनीयप्रकृतीनां सम्यक्त्वसंज्वलनचतुष्टयवेदत्रयाख्यानामष्टानां गुणितकर्माशस्य पकस्य स्वस्वोदयचरमसमये उत्कृष्टः प्रदेशोदयः । तथा जिने केवलिनि उदयो यासां ता जिनोदयिकास्तासां मध्ये औदारिकसप्तकतैजससप्तकसंस्थानषद्वप्रथमसंहननवर्णादिविंशतिपराघातोपघातागुरुलघुविहायोगतिहिकप्रत्येकस्थिरास्थिरशुनाशुननिर्माणरूपाणां विपञ्चाशत्प्रकृतीनां गुणितकौशस्य सयोगिकेवलिगुणस्थानकचरमसमये उत्कृष्टः प्रदेशोदयः । सुस्वरदुःस्वरयोः स्वरनिरोधकाले, उच्चासनाम्नः पुनरुलासनिरोधकाले । तथाऽन्यतरवेदनीयमनुष्यगतिमनुष्यायुःपश्चेम्ब्यिजातित्रसबादरपर्याप्तसुलगादेययश-कीर्तितीर्थकरोच्चैर्गोत्राणां बादशप्रकृतीनां गुणितकर्माशस्यायोगिकेवलिनश्चरमसमये उत्कृष्टः प्रदेशोदयः॥११॥ उवसंतपढमगुणसेढीए निदाउगस्स तस्सेव। पावश् सीसगमुदयंति जाय देवस्स सुरनवगे ॥ १५ ॥ CACAYANA Sain Educat i onal For Private & Personal use only MlEnelibrary.org

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462