Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 401
________________ |मुत्पादयतः कृतान्तरकरणस्योपशमिकसम्यक्त्वात्प्रच्युत्य मिथ्यात्वं गतस्यान्तरकरणपर्यन्तजा विगोपुच्छाकारसंस्थितावलिकामात्र दलिकान्तसमये वर्तमानस्य जघन्यः प्रदेशोदयः । स चैकसामयिक इति कृत्वा सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः । सोऽपि द्वितीयसमये जवन् सादिः । वेदकसम्यक्त्वाघा प्रतिपततः सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः । ध्रुवाभ्रुवौ पूर्ववत् । तथा कश्चिद्गुतिकर्मशो यदा देशविरतिगुणश्रेण्यां वर्तमानः सर्वविरतिं प्रतिपद्यते । ततस्तन्निमित्तां गुणश्रेणिं करोति । कृत्वा च तावद्गतो यावत् द्वयोरपि गुणश्रेयोर्मस्तके । तदानीं च कश्चिन्मिथ्यात्वं गछति । ततस्तस्य मिथ्यात्वस्योत्कृष्टः प्रदेशोदयः स चैकसामयिक इति कृत्वा सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः । सोऽपि ततो द्वितीयसमये जवन् सादिः । वेदकसम्यक्त्वाच्या प्रतिपततः सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः । ध्रुवाभ्रुवौ पूर्ववत् । एतासां च सप्तचत्वारिंशत्प्रकृतीनां मिथ्यात्वस्य चोक्तशेषौ विकल्पौ जघन्योत्कृष्टरूपौ द्विधा विप्रकारौ । तद्यथा-सादी अध्रुवौ च । तौ च जावितावेव । शेषाणामधुवोद्यानां प्रकृतीनां दशोत्तरशतसंख्यानां सर्वे विकल्पा जघन्याजधन्योत्कृष्टानुत्कृष्टरूपा द्विधा ज्ञातव्याः, तद्यथा-सादयोऽध्रुवाश्च । सा च साद्यध्रुवताऽध्रुवोदयत्वादवसेया ॥ ७ ॥ कृता साधनादिप्ररूपणा । संप्रति स्वामित्वमनिधानीयं । तच्च विधा- उत्कृष्टप्रदेशोदयस्वामित्वं जघन्य प्रदेशोदयस्वामित्वं च । तत्रोत्कृष्टप्रदेशोदय स्वामित्वप्रतिपादनार्थं संजवन्ती गुणश्रेणी: सर्वापि प्ररूपयतिसम्मत्तप्पासावयविरए संजोयणा विषासे य । दंसणमोहरकवगे कसाय जवसामगुवसंते ॥ ८ ॥ | खवगे य खीणमोहे जिणेय डुविहे असंखगुण से ढी । उदर्ज त विवरी कालो संखेकगुणसेढी ॥ ए ॥ Jain Education national For Private & Personal Use Only inelibrary.org

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462