Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अजहण त्ति-मोहनीयायुर्वर्जानां षणां कर्मणामजघन्यः प्रदेशोदयश्चतुर्विधः, तद्यथा-सादिरनादिर्बुवोऽध्रुवश्च । तथाहि-कश्चित् क्षपितकांशो देवलोके देवो जातः । स च तत्र संक्लिष्टो नूत्वा उत्कृष्टां स्थिति बनन् उत्कृष्टं प्रदेशाप्रमुर्तयति । ततो बन्धावसाने कालं कृत्वा एकेन्धियेषूत्पन्नः, तस्य प्रथमसमये प्रागुक्तानां परमां कर्मणां जघन्यः प्रदेशोदयः, स चैकसामयिक इति कृत्वा सादिरध्रुवश्च, ततोऽन्यः सर्वोऽप्यजघन्यः। सोऽपि तस्य द्वितीयसमये नवन् सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवौ पूर्ववत्। तथा तेषामेव परमां कर्मणामनुत्कृष्टः प्रदेशोदयस्त्रिधा त्रिप्रकारः, तद्यथा-अनादिधुंवोऽध्रुवश्च । तथाहि-अमीषां षमा कर्मणामुत्कृष्टः प्रदेशोदयः प्रागुक्तस्वरूपस्य गुणितकर्माशस्य स्वस्वोदयान्ते गुणश्रेणीशिरसि वर्तमानस्य प्राप्यते । स चैकसामयिक इति कृत्वा सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, स चानादिः, सदैव नावात् । ध्रुवाध्रुवौ पूर्ववत् । तथा मोहे मोहनीयेऽजघन्योऽनुत्कृष्टश्च प्रदेशोदयश्चतुर्विधः, तद्यथा-सादिरनादिधुंवोऽध्रुवश्च । तथाहि-दापितकर्माशस्यान्तरकरणे कृतेऽन्तरकरणपर्यन्तजाविगोपुढाकारसंस्थितावलिकामात्रदलिकान्तसमये मोहिनीयस्य जघन्यः प्रदेशोदयः । स चैकसामयिक इति कृत्वा सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः। | सोऽपि ततो द्वितीयसमये जवन् सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः । ध्रुवाध्रुवौ पूर्ववत् । तथा गुणितकौशस्य सूक्ष्मसंपरायगुणस्थानकान्तसमये उत्कृष्टः प्रदेशोदयः। स चैकसामयिक इति कृत्वा सादिरधुवश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः । स चोपशमश्रेणीतः प्रतिपतितो जवन सादिः। तत्स्थानमप्राप्तस्य पुनरनादिः। ध्रुवाध्रुवौ पूर्ववत् । तथा आयुष|श्चत्वारोऽपि नेदा उत्कृष्टानुत्कृष्टजघन्याजघन्यरूपाः साद्यध्रुवा, चतुपामपिनेदानां यथायोगं नियतकालं जावात् ।
Jain Educatio
n
For Private & Personal use only
nelibrary.org

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462