SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ अजहण त्ति-मोहनीयायुर्वर्जानां षणां कर्मणामजघन्यः प्रदेशोदयश्चतुर्विधः, तद्यथा-सादिरनादिर्बुवोऽध्रुवश्च । तथाहि-कश्चित् क्षपितकांशो देवलोके देवो जातः । स च तत्र संक्लिष्टो नूत्वा उत्कृष्टां स्थिति बनन् उत्कृष्टं प्रदेशाप्रमुर्तयति । ततो बन्धावसाने कालं कृत्वा एकेन्धियेषूत्पन्नः, तस्य प्रथमसमये प्रागुक्तानां परमां कर्मणां जघन्यः प्रदेशोदयः, स चैकसामयिक इति कृत्वा सादिरध्रुवश्च, ततोऽन्यः सर्वोऽप्यजघन्यः। सोऽपि तस्य द्वितीयसमये नवन् सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवौ पूर्ववत्। तथा तेषामेव परमां कर्मणामनुत्कृष्टः प्रदेशोदयस्त्रिधा त्रिप्रकारः, तद्यथा-अनादिधुंवोऽध्रुवश्च । तथाहि-अमीषां षमा कर्मणामुत्कृष्टः प्रदेशोदयः प्रागुक्तस्वरूपस्य गुणितकर्माशस्य स्वस्वोदयान्ते गुणश्रेणीशिरसि वर्तमानस्य प्राप्यते । स चैकसामयिक इति कृत्वा सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः, स चानादिः, सदैव नावात् । ध्रुवाध्रुवौ पूर्ववत् । तथा मोहे मोहनीयेऽजघन्योऽनुत्कृष्टश्च प्रदेशोदयश्चतुर्विधः, तद्यथा-सादिरनादिधुंवोऽध्रुवश्च । तथाहि-दापितकर्माशस्यान्तरकरणे कृतेऽन्तरकरणपर्यन्तजाविगोपुढाकारसंस्थितावलिकामात्रदलिकान्तसमये मोहिनीयस्य जघन्यः प्रदेशोदयः । स चैकसामयिक इति कृत्वा सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः। | सोऽपि ततो द्वितीयसमये जवन् सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः । ध्रुवाध्रुवौ पूर्ववत् । तथा गुणितकौशस्य सूक्ष्मसंपरायगुणस्थानकान्तसमये उत्कृष्टः प्रदेशोदयः। स चैकसामयिक इति कृत्वा सादिरधुवश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः । स चोपशमश्रेणीतः प्रतिपतितो जवन सादिः। तत्स्थानमप्राप्तस्य पुनरनादिः। ध्रुवाध्रुवौ पूर्ववत् । तथा आयुष|श्चत्वारोऽपि नेदा उत्कृष्टानुत्कृष्टजघन्याजघन्यरूपाः साद्यध्रुवा, चतुपामपिनेदानां यथायोगं नियतकालं जावात् । Jain Educatio n For Private & Personal use only nelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy