________________
कर्म
प्रकृतिः
॥१०॥
तथा सर्वेषां कर्मणां प्रागुक्तानां पणां मोहनीयस्य उक्तशेषौ विकटपौ उत्कृष्टजघन्यरूपौ साद्यध्रुवौ, तौ च प्रागेव नावितौ ॥६॥
कृता मूलप्रकृतीनां साधनादिप्ररूपणा, संप्रत्युत्तरप्रकृतीनां तांचिकीर्षुराहअजहमाणुक्कोसो सगयालाए चनत्तिहा चउहा। मिलत्ते सेसासिं विहा सवे य सेसाणं ॥ ॥
अजहल त्ति-तैजससप्तकवर्णादिविंशतिस्थिरास्थिरनिर्माणागुरुलघुशुनाशुलझानावरणपञ्चकान्तरायपञ्चकदर्शनावरचतुष्टयरूपाणां सप्तचत्वारिंशत्प्रकृतीनामजघन्यः प्रदेशोदयश्चतुर्विधः । तद्यथा-सादिरनादिध्रुवोऽध्रुवश्च । तत्राहिकश्चित् पितकर्माशो देव नत्कृष्टे संक्लेशे वर्तमान उत्कृष्टां स्थिति बनन् उत्कृष्टं प्रदेशाग्रमुर्तयति । ततो बन्धावसाने कालं कृत्वा एकेन्जियेषूत्पद्यते, तस्य प्रथमसमये प्रागुक्तानां सप्तचत्वारिंशत्प्रकृतीनां जघन्यः प्रदेशोदयः । नवरमवधिज्ञानावरणावधिदर्शनावरणयोर्बन्धावलिकाचरमसमये देवस्य जघन्यः प्रदेशोदयो वेदितव्यः । स चैकसामायिक इति कृत्वा सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः । स च वितीयसमये जवन् सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः । ध्रुवाध्रुवी पूर्ववत् । तथाऽमूषामेव सप्तचत्वारिंशत्प्रकृतीनामनुत्कृष्टः प्रदेशोदयस्त्रिप्रकारस्तद्यथा-अनादिर्बुवोऽध्रुवश्च । तथाहि-गुणितकर्माशस्य स्वस्वोदयान्ते गुणश्रेणी शिरसि वर्तमानस्योत्कृष्टः प्रदेशोदयः। स चैकसामयिक इति कृत्वा | सादिरधुवश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः । स चानादिः, सदैव जावात् । नुवाचवौ पूर्ववत् । तथा मिथ्यात्वे मिथ्यात्वस्याजघन्योऽनुत्कृष्टश्च प्रदेशोदयश्चतुर्विधः, तद्यथा-सादिरनादिध्रुवोऽध्रुवश्च । तथाहि-दपितकाशस्य प्रथमसम्यक्त्व
॥१०॥
Jain Education
D
o nal
For Privale & Personal use only
Delibrary.org.