SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ कम प्रकृतिः ॥१०॥ उदयस्थित्यान्यधिकोऽवगन्तव्यः । तथा इस्वो जघन्यः स्थित्युदयः। षट्त्रिंशत्प्रकृतीनामेका समयमात्रा उदयस्थितिः। एतमुक्तं नवति-पत्रिंशत्प्रकृतीनां जघन्यः स्थित्युदयः समयमात्रैकस्थित्युदयप्रमाणो वेदितव्यः, समयमात्रा चैका स्थितिः चरमसमयस्थितिरवसेया । षट्त्रिंशत्प्रकृतयश्च प्रागुक्ता एवैकचत्वारिंशत्प्रकृतयो निजापञ्चकव्यतिरिक्ता वेदितव्याः। निजापञ्चकस्य ह्युदीरणाया अन्नावेऽपि शरीरपर्याप्त्यनन्तरं केवलोदयकालेऽपवर्तते । तत एका स्थितिन प्राप्यते इति तर्जनं । शेषं जघन्योदीरणातुभ्यं निरवशेषमवगन्तव्यं ॥४॥ तदेवमुक्तः स्थित्युदयः, संप्रत्यनुनागोदयमाहअणुनागुदवि जहम नवरि थावरण विग्यवेयाणं। संजलणलोजसम्मत्ताण य गंतणमावलिगं ॥५॥ अणुनाग त्ति-यथाऽनुनागोदीरणा प्राक् सप्रपञ्चमनिहिता, तथाऽनुनागोदयोऽपि वक्तव्यः। नवरं ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्टयवेदत्रयसंज्वलनलोजसम्यक्त्वानामुदीरणाव्यवछेदे सति परत आवलिकां गत्वाऽतिक्रम्य तस्या श्रावलिकायाश्चरमसमये जघन्यानुनागोदयो वाच्यः॥५॥ तदेवमुक्तोऽनुलागोदयः। संप्रति प्रदेशोदयानिधानावसरः। तत्र चेमौ अर्थाधिकारी, तद्यथा-साद्यनादिप्ररूपणा स्वामित्वं च । साधनादिप्ररूपणा विविधा-मूलप्रकृतिविषया उत्तरप्रकृतिविषया च । तत्र मूलप्रकृतिविषयसाधना-18|॥१०॥ दिप्ररूपणार्थमाहअजहणाणुकोसा चउ तिहाडण्ह चनविहा मोहे।आउस्स साइअधुवा सेसविगप्पा य सवेसिं ॥६॥ in Educa For Private & Personal use only Thelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy