________________
त्यनन्तरसमयादारज्येन्षियपर्याप्तिचरमसमयं यावदीरणामन्तरेणापि केवखेनैवोदयेन निजाः पञ्चापि वेदयन्ते । तथा मनुष्यगतिपञ्चेन्धियजातित्रसबादरपर्याप्तसुन्नगादेययशःकीयुच्चैर्गोत्ररूपा नव प्रकृतीरयोगिकेवलिन उदीरणामन्तरेण स्वं कालं यावत् केवलेनैवोदयेन वेदयन्ते । केचित्तीर्थकरमपि ये तीर्थकृतः ॥ १-३-३ ॥
तदेवमुक्तः प्रकृत्युदयः, संप्रति स्थित्युदयमाहविश्जद वि विश्कयपउँगसाविश्वदीरणा अहिगो। उदयविश्न हस्सो उत्तीसा एग उदयविई ॥४॥
विश्वदउ त्ति-इह विविध उदयः स्थितिक्ष्येण प्रयोगेण च । तत्र स्थितिरबाधाकालरूपा तस्याः क्षयण व्यक्षेत्रकालनवजावरूपाणामुदयहेतूनां संप्राप्तौ सत्यां यः स्वजावत उदयः प्रवर्तते स स्थितिक्ष्येणोदयः । यः पुनस्तस्मिन्नुदये प्रवर्तमाने सति नदीरणाकरणरूपेण प्रयोगेण दलिकमाकृष्यानुभवति स प्रयोगोदयः । तथा चाह-स्थित्युदयोऽपि स्थितिक्ष्यात् प्रयोगतश्च लवति । स च विधा नत्कृष्टो जघन्यश्च । तत्रोत्कृष्टः स्थित्युदीरणात उदयस्थित्याऽज्यधिकः । तथाहि-उत्कृष्टायां स्थितौ बध्यमानायामबाधाकालेऽपि प्राग्बई दलिकमस्तीति कृत्वा बन्धावलिकायामतीतायामनन्तरस्थितौ विपाकोदयेन वर्तमान उदयावलिकात उपरितनीः सर्वा अपि स्थितीरुदीरयति । नदीर्य च वेदयते । ततो वन्धावलिकोदयावलिकाहीनायाः शेषायाः सर्वस्या अपि स्थितेरुदयोदीरणे तुट्ये । वेद्यमानायां च स्थितावुदीरणा न प्रवर्तते, किंतूदय एव केवलः, ततो वेद्यमानया समयमात्रस्थित्याऽन्यधिकः स्थित्युदीरणात उत्कृष्टस्थित्युदयः बन्धावलिकोदयावलिकाहीनश्च उत्कृष्टः स्थित्युदयः उदयोत्कृष्टबन्धानां वेदितव्यः । शेषाणां तु ययायोग्यं । तत्राप्युक्तनीत्या
JainEducation
For Private & Personal use only