SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ प्रकृतिः ॥१७॥ ANSARKAR.COM तदेवमुक्तानि करणानि, संप्रत्युद्देशक्रमप्राप्तमुदयमनिधित्सुराहउद उदीरणाए तुझो मोत्तूण एकचत्तालं । आवरणविग्घसंजलणलोजवेए य दिहिगं ॥१॥ | थालिगम हिगं वेएति आगाणं पिथप्पमत्ता वि। वेयणियाण य समय तणुपऊत्ताय निदाउँ॥२॥ मणुयगश्जाश्तसवायरंच पङत्तसुजगमाएऊ। जसकित्तिमुच्चगोयं चाजोगी(गा)केश तित्थयरं॥३॥ उद इत्यादि-उदय उदीरणातुभ्यः । किमुक्तं नवति? ये नदीरणायाः प्रकृत्यादयो नेदाः प्रागुक्ताः, या च साधनादिप्ररूपणा, यच्च स्वामित्वं, एतत्सर्वमन्यूनातिरिक्तमुदयेऽपि अष्टव्यं, उदयोदीरणयोः सहनावित्वात् । तथाहियत्रोदयस्तत्रोदीरणा, यत्रोदीरणा तत्रोदयः । किं सर्वत्राप्येवमिति चेदत आह-मुक्त्वा एकचत्वारिंशत्प्रकृतीः । तासामुदीरणामन्तरेणापि कियत्कालमुदयस्य प्राप्यमाणत्वात् । तथाहि-ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयान्तरायपञ्चकसंज्वलनलोजवेदत्रयसम्यक्त्वसम्यग्मिथ्यात्वरूपा विंशतिप्रकृतीः स्वस्वोदयपर्यवसाने आवलिकामानं कालमधिकं वेदयंति उदीरणामन्तरेणापि केवलेनोदयेनावलिकामानं कालमनुजवन्तीत्यर्थः। तच्चावलिकामानं त्रयाणां वेदानां मिथ्यात्वस्य चान्तरकरणस्य प्रथमस्थितौ श्रावलिकाशेषायां, शेषाणां तु कर्मणां स्वस्वसत्तापर्यवसाने, तया चतुर्णामप्यायुषां स्वस्वपर्यवसाने आवलिकामानं कालमुदय एव भवति, नोदीरणा । मनुष्यायुर्वेदनीययोर्वाऽप्रमत्ता अप्रमत्तसंयतप्रनृतय उदीरहामन्तरेण केवलेनैवोदयेन वेदयन्ते । तथा तनुपर्याप्ताः शरीरपर्याप्या पर्यायाः सन्तो मितीयसमयादारन्य शरीरपर्या 6441 Lain Education inimational For Privale & Personal use only Magainelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy