________________
थोवत्ति-स्थितिबन्धे, उपलक्षणमेतत्, अनुनागबन्धे वा ये कषायोदीरणास्ते सर्वस्तोकाः । प्रकृतिप्रदेशबन्धौ च योगानवत इति ताविह न गृह्येते, अनुनागबन्धश्चोपलक्षणव्याख्यानाद्गृहीतः। ततश्च स्थितिबन्धे कषायोदयाः स्तोका इति । किमुक्तं नवति ? बन्धनकरणाध्यवसायाः सर्वस्तोकाः । तेच्य उदीरणाध्यवसाया असंख्येयगुणाः। ततोऽपि संक्रमाध्यवसाया असंख्येयगुणाः । संक्रमग्रहणेन चात्रोधर्तनापवर्तने अपि गृहीते अष्टव्ये, संक्रमनेदत्वात्तयोः। तत उपशमनाध्यवसाया असंख्येयगुणाः । ततोऽपि निधत्त्यध्यवसाया असंख्येयगुणाः । ततोऽपि निकाचनाध्यवसाया असंख्येयगुणाः॥ ४ ॥ ३७॥
॥ इति श्रीमलयगिरिविरचितायां कर्मप्रकृतिटीकायां करणाष्टकम् ॥
क.प्र.३२
Jain Education
For Privale & Personal use only
I
library ang