SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ प्रकृतिः ॥१६॥ तदेवमुक्तमुपशमनाकरणं, संप्रति निधत्तिनिकाचनाकरणे प्रतिपिपादयिषुराहदेसोवसमणतुला होइ निहत्ती निकाश्या नवरं । संकमणं पि निहत्तीएनबि सेसाण वियरस्स ॥ ७ ॥ देसोवसमण त्ति-निधत्तिनिकाचना च देशोपशमनातल्या । इदमुक्तं जवति-ये देशोपशमनाया नेदा ये च स्वामिनस्तेऽन्यूनातिरिक्ता निधत्तिनिकाचनयोरपि वेदितव्याः। नवरं अर्थपदं निधत्तिनिकाचनयोः इदं संक्रमणमपि परप्रकृति|संक्रमणमपि । अपिशब्दाऽदीरणादीन्यपि निधत्तौ सत्यां न जवन्ति, नर्तनापवर्तने पुनजवत एव।इतरस्यां निकाचनायां | शेषे अपि नपर्तनापवर्तने अपि न नवतः। सकलकरणायोग्यं निकाचितमित्यर्थः॥ ७॥ | इह यत्र गुणश्रेणिस्तत्र प्रायो देशोपशमनानिधत्तिनिकाचनायथाप्रवृत्तसंक्रमा अपि संजवन्ति, ततस्तत्रास्पबहुत्वमाहगुणसेढिपएसग्गं थोवं पत्तेगसो असंखगुणं । उवसामणा तीसु वि संकमणेहप्पवत्ते य ॥ ३ ॥ गुणसेढि त्ति-गुणश्रेणीप्रदेशाग्रं स्तोकं । ततः प्रत्येकशःप्रत्येक प्रत्येक उपशमनादिषु त्रिषु यथाप्रवृत्ते च संक्रमणेsसंख्ययगुणं वक्तव्यं । इयमत्र नावना-यस्य तस्य वा कर्मणो गुणश्रेणीप्रदेशाग्रं सर्वस्तोक । ततो देशोपशमनायामसंख्येयगुण। ततो निधत्तमसंख्येयगुणं । ततोऽपि निकाचितमसंख्येयगुणं । ततोऽपि यथाप्रवृत्तसंक्रमेण संक्रान्तमसंख्येयगुणं ७३॥ संप्रत्यष्टानामपि करणानां येऽध्यवसायास्तेषां परिमाणनिरूपणार्थमाहथोवा कसायउदया विश्बंधोदीरणा यसंकमणा। जवसामणासु अनवसाया कमसो असंखगुणा ॥४॥ २%ARCHAEOASAMASCOR ॥१६॥ Sain Educati o nal For Private & Personal use only helibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy