SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ प्रायोग्यजघन्यस्थितयो न जवन्ति तासामुघलकेऽपूर्वकरणे वा जघन्य स्थितिदेशोपशमना वेदितव्या । तत्रोछलके नछखनप्रायोग्यानां प्रकृतीनामन्तिमे स्थितिखंभे पट्योपमासंख्येयत्नागमात्रे वर्तमानस्तत्राप्याहारकसप्तकसम्यक्त्वसम्यग्मिथ्यात्वानामेकेन्धियोऽनेकेन्जियो वा, शेषप्रकृतीनां तुघलनयोग्यानां वैक्रियसप्तकदेवधिकनरकटिकमनुष्यधिकोच्चैर्गोत्ररूपाणामेकेन्धिय एव, श्रन्यासां त्वपूर्वकरणचरमसमये वर्तमानो जघन्यां देशोपशमनां करोति ॥ ७० ॥ अणुनागसंकमसमा अणुजागुवसामणा नियहिम्मि । संकमपएसतुहा परसुवसामणा चे ॥१॥ अणुनाग त्ति-अनुनागसंक्रमसमा अनुन्नागदेशोपशमना वक्तव्या। नवरं निवृत्तावपूर्वकरणे चरमसमयं यावत् । श्यमत्र नावना-य एवोत्कृष्टानुन्नागसंक्रमस्वामी प्राक् प्रतिपादितः, स एवोत्कृष्टानुनागदेशोपशमनाया अपि स्वामी । तत्राशुलप्रकृतीनां मिथ्यादृष्टिः, शुजप्रकृतीनां तु सम्यग्दृष्टिः। नवरं सातवेदनीययशकीयुच्चैर्गोत्राणामुत्कृष्टानुनागसंक्रमस्वामिनोऽपूर्वकरणस्थानकात्परतोऽपि नवन्ति । नत्कृष्टानुनागदेशोपशमनायाः पुनरुत्कर्षतोऽप्यपूर्वकरणगुणस्थानकपर्यवसाना एव वेदितव्याः। जघन्यानुनागदेशोपशमना तीर्थकरवर्जानां सर्वासामपि प्रकृतीनामेकेन्निये अजवसिछिकप्रायोग्यजघन्यस्थितौ वर्तमाने अष्टव्या। तीर्थकरनाम्नस्तु जघन्यानुनागसंक्रमवत् । प्रदेशदेशोपशमना चात्र प्रदेशसंक्रमतुट्या वेदितव्या । एतमुक्तं भवति-उत्कृष्टप्रदेशदेशोपशमना उत्कृष्टप्रदेशसंक्रमतुल्या । नवरं येषां कर्मणामपूर्वकरणात्परतोऽपि उत्कृष्टः प्रदेशसंक्रमः प्राप्यते, तेषामप्यपूर्वकरणगुणस्थानकचरमसमयमेव यावत् उत्कृष्टप्रदेशोपशमना वाच्या । जघन्या पुनः प्रदेशदेशोपशमना जघन्यप्रदेशसंक्रमतुट्यैवेति ॥ ३१॥ ॥ इति श्रीमलयगिरिविरचितायां कर्मप्रकृतिटीकायामुपशमनाकरणं समाप्तम् ॥ Jain Educati For Private & Personal use only Belibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy