________________
प्रकृतिः
॥१५॥
प्रायोग्यानि अपूर्वकरणप्रायोग्यानि जवन्ति देशोपशमनायोग्यानि जवन्तीत्यर्थः। तानि चेमानि, तद्यथा-व्युत्तरशत ध्युत्तरशतं, पणवतिः, पञ्चनवतिः, त्रिनवतिः, चतुरशीतिः, ध्यशीतिश्चेति । तत्रादिमानि चत्वारियावदपूर्वकरणगुणस्थानकचरमसमयस्तावदितव्यानि, न परतः। शेषाणि च त्रीणि त्रिनवतिचतुरशीतिघ्यशीतिरूपाणि एकेन्जियादीनां नवन्ति । श्रेणिं प्रतिपद्यमानानां तु न संजवंति । शेषाणि तु स्थानानि अपूर्वकरणगुणस्थानकात्परतो लन्यन्ते, नागिति देशोपशमनायोग्यानि । ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणामेकैकं प्रकृतिस्थानं देशोपशमनायोग्यं । तत्र ज्ञानावरणान्तराययोः | पञ्चप्रकृत्यात्मकं, दर्शनावरणस्य नवप्रकृत्यात्मकं, वेदनीयस्य धिप्रकृत्यात्मक। आयुर्गोत्रयो के स्थाने एकाच प्रकृती॥६५॥
उक्ता प्रकृतिदेशोपशमना, संप्रति स्थितिदेशोपशमनामाहविश्संकम व विश्वसमणा णवरि जहनिया कजा। अनवसिकि जहन्ना जवलगनियट्टिगे वियरा॥०॥
विसंकम बत्ति-स्थितिसंक्रमवत् स्थितिदेशोपशमना अष्टव्या । नवरमिह जघन्या जघन्यस्थितिदेशोपशमनायोग्या कार्या, अजवसिधिकप्रायोग्या जघन्या स्थितिः । एतमुक्तं नवति-स्थितिदेशोपशमना विविधा-मूलप्रकृतीनामुत्तरप्रकृतीनां च । एकैकापि विधा-जघन्योत्कृष्टा च । तत्र मूलप्रकृतीनामुत्तरप्रकृतीनां वा उत्कृष्टस्थितिदेशोपशमनास्वामी यः प्रागुत्कृष्टस्थितिसंक्रमस्वामी प्रतिपादितः स एव वेदितव्यः । जघन्यस्थितिदेशोपशमनास्वाम्यपि जघन्यस्थितिसंक्रमस्वाम्येव प्रतिपत्तव्यः। केवलं जघन्य स्थितिदेशोपशमनास्वामी अन्जवसिधिकप्रायोग्यजघन्यस्थितौ वर्तमान एकेन्धियो इष्टव्यः, तस्यैव प्रायः सर्वकर्मणामतिजघन्यायाः स्थितेः प्राप्यमाणत्वात् । याश्चेतराः प्रकृतयोऽनवसिद्धिक
MAKAARYAAR
॥१०५॥
Jain Education
Monal
For Privale & Personal use only
Planelibrary.org