SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ कर्म, तस्य देशोपशमना चतुर्विधा, तद्यथा-सादिरनादिर्बुवाऽध्रुवा च । तथाहि-मिथ्यात्वानन्तानुबन्धिनां स्वस्वा-15 पूर्वकरणात्परतो देशोपशमना न नवति । शेषकर्मणां त्वपूर्वकरणगुणस्थानकात्परतो न जवति । ततः परतः स्थानात् प्रच्यवमानानां प्रवर्तमाना सादिः । तत्स्थानमप्राप्तानां पुनरनादिः । ध्रुवाध्रुवे पूर्ववत् । शेषाणां तूघलनयोग्यत्रयोविंशत्यादीनामष्टाविंशतिप्रकृतीनामध्रुवसत्कर्मत्वादेव देशोपशमना सादिरधुवा च विज्ञेया ॥६॥ संप्रति देशोपशमनामधिकृत्य प्रकृतिस्थानप्ररूपणार्थमाहचउरा दिजुया वीसा एकवीसा य मोदगणाणि । संकमनियहिपाजग्गाई सजसा नामस्स ॥६॥ चमरादिजुय त्ति-मोहनीयस्य देशोपशमनामधिकृत्य षट् प्रकृतिस्थानानि । तद्यथा-चतुरादियुता विंशतिरेकविंश|तिश्च चतुर्विंशतिः, पञ्चविंशतिः, षडिंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकविंशतिश्चेत्यर्थः । शेषाणि पुनरनिवृत्तिबादरे प्राप्यन्ते इति कृत्वा न संजवन्ति । तत्राष्टाविंशतिस्थानं मिथ्यादृष्टिसास्वादनसम्यग्मिथ्यादृष्टिवेदकसम्यग्दृष्टीनां प्राप्यते । सप्तविंशतिस्थानं उलितसम्यक्त्वस्य मिथ्यादृष्टेः सम्यमिथ्यादृष्टेर्वा । षड्रिंशतिस्थानं नचलितसम्यक्त्वसम्यमिथ्यात्वस्यानादिमिथ्यादृष्टेर्वा । पञ्चविंशतिस्थानं षड्रिंशतिसत्कर्मणो मिथ्यादृष्टेः सम्यक्त्वमुत्पादयतोऽपूर्वकरणात्परतो वेदितव्यं, तस्य मिथ्यात्वदेशोपशमनाया अलावात् । तथाऽनन्तानुबन्धिनामुघलनेऽपूर्वकरणात्परतो वर्तमानस्य चतुर्विंशतिस्थानं, चतुर्विंशतिसत्कर्मणो वा चतुर्विंशतिस्थानं । क्षपितसप्तकस्य एकविंशतिस्थानं । संप्रति नामकर्मणः | प्रकृतिस्थानान्याह-'संकमेत्यादि' प्रकृतिस्थानसंक्रमे नानो यानि यशाकीर्त्या सह स्थानान्युक्तानि तान्येव निवृत्ति XXCSXXX +9- 25 Jain Educat i onal For Private & Personal use only K einelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy