________________
*
प्रकृतिः
॥१४॥
**
नवति-सर्वेऽप्येकदित्रिचतुरिन्डियासंझिसंझिपञ्चेन्ध्यितिर्यङ्नारकदेवा मनुष्याश्च यथासंभवमपूर्वकरणपर्यवसानाः सर्वकर्मणां देशोपशमनास्वामिनोऽवसेयाः॥६५॥
एतदेव नावयतिदसणमोहाणंताणुबंधिणं सगनियहि णुप्पिं । जा जवसमे चनझा मूवुत्तरणासंता ॥ ६ ॥ दसण त्ति-दर्शनमोहनीयानन्तानुबन्धिनां स्वकीयात् स्वकीयात् अपूर्वकरणात् परतो देशोपशमना न जवति । तत्र दर्शनत्रिकस्य पका अविरता देशविरता विरता वा, उपशमकास्तु विरताः स्वापूर्वकरणान्तसमयं यावद्देशोपशमनां कुर्वन्ति । अनन्तानुबन्धिनां पुनर्विसंयोजने चातुर्गतिका अपि स्वापूर्वकरणान्तिमसमयं यावद्देशोपशमकाः, न परतः। शेषाणां पुनश्चारित्रमोहनीयप्रकृतीनामुपशमनायां क्षपणायां वा यावदपूर्वकरणगुणस्थानकचरमसमयस्तावद्देशोपशमना। शेषाणां सर्वोपशमना न जवति, किं तु देशोपशमनैव । सापि चापूर्वकरणस्थानकं यावदवगन्तव्या। तथा या मूलप्रकृतय उत्तरप्रकृतयो वाऽनादिसत्ताकास्ता उपशमे देशोपशमनामधिकृत्य चतुर्विधाः, तद्यथा-सादयोऽनादयो ध्रुवा अध्रुवाश्च । तत्र मूलप्रकृतयोऽष्टावपि चतुर्विधाः । तथाहि-अपूर्वकरणगुणस्थानकात् परतो गत्वा प्रतिपततां सा* देशोपशमना प्रवर्तमाना सादिः। तत्स्थानमप्राप्तानां पुनरनादिः। ध्रुवा अजव्यानां । नव्यानां त्वध्रुवा । कृता मूलप्र-1 कृतीनां साद्यनादिप्ररूपणा, संप्रत्युत्तरप्रकृतीनां सा क्रियते-तत्र वैक्रियसप्तकाहारकसप्तकमनुष्यधिकदेवचिकनरकदि-| कसम्यक्त्वसम्यग्मिथ्यात्वोच्चैर्गोत्ररूपोषखनयोग्यत्रयोविंशतितीर्थकरायुश्चतुष्टयवर्जितं शेष त्रिंशत्तरं प्रकृतिशतं ध्रुवस-1
*
********
॥१४॥
Jain Educati
o nal
For Private & Personal use only
Timelibrary.org