SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ शेषं सर्वमुपशान्तं । तस्यामप्युदयस्थितावतिक्रान्तायामवेदको नवति । ततः पुरुषवेदादिकाः सप्त प्रकृतीयुगपऽपशमयितुं यतते । शेष तथैव ॥६५॥ तदेवमुक्ता सर्वोपशमना, संप्रति देशोपशमनामनिधातुकाम थाहपगचिई अणुनागप्पएसमूलुत्तराहि पविजत्ता । देसकरणोवसमणा तीए समियस्स अपयं ॥६६॥ पग त्ति-देशतः करणान्यां यथाप्रवृत्तापूर्वकरणसंज्ञान्यां कृत्वा प्रकृत्यादीनामुपशमना देशकरणोपशमना । इदमुक्त नवति-यथाप्रवृत्तकरणापूर्वकरणान्यां यत् प्रकृत्यादिकं देशतः उपशमयति, न सर्वात्मना सा देशकरणोपशमना । सा च चतुर्विधा, तद्यथा-प्रकृतिदेशोपशमना, स्थितिदेशोपशमना, अनुनागदेशोपशमना, प्रदेशदेशोपशमना चेति । पुनरप्येकैका विधा-मूलप्रकृतिविषया उत्तरप्रकृतिविषया च । तथा च देशकरणोपशमनया शमितस्य उपशम नीतस्य। इदमर्थपदमिदं तात्पर्य ॥६६॥ तदेवाहजवणवणसंकमणाईच तिन्नि करणाईपगईतयासमई पह नियहिमि वस॒तो ॥६॥ उवट्टणउ त्ति-देशोपशमनया उपशमितस्य कर्मण उघर्तनापवर्तनासंक्रमरूपाणि त्रीणि करणानि प्रवर्तन्ते, नान्यानि करणानि जदीरणाप्रतृतीनि । एष देशोपशमनाया विशेषः । तथा मूलप्रकृतिमुत्तरप्रकृति वा तया देशोपशमनया उपशमयितुं प्रनुः समर्थो निवृत्तिकरणेऽपूर्वकरणे वर्तमानः । इह निवृत्तिग्रहणं पर्यवसानार्थ वेदितव्यं । तत इदमुक्त। an For Private & Personal use only helibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy