Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 394
________________ प्रकृतिः ॥१६॥ तदेवमुक्तमुपशमनाकरणं, संप्रति निधत्तिनिकाचनाकरणे प्रतिपिपादयिषुराहदेसोवसमणतुला होइ निहत्ती निकाश्या नवरं । संकमणं पि निहत्तीएनबि सेसाण वियरस्स ॥ ७ ॥ देसोवसमण त्ति-निधत्तिनिकाचना च देशोपशमनातल्या । इदमुक्तं जवति-ये देशोपशमनाया नेदा ये च स्वामिनस्तेऽन्यूनातिरिक्ता निधत्तिनिकाचनयोरपि वेदितव्याः। नवरं अर्थपदं निधत्तिनिकाचनयोः इदं संक्रमणमपि परप्रकृति|संक्रमणमपि । अपिशब्दाऽदीरणादीन्यपि निधत्तौ सत्यां न जवन्ति, नर्तनापवर्तने पुनजवत एव।इतरस्यां निकाचनायां | शेषे अपि नपर्तनापवर्तने अपि न नवतः। सकलकरणायोग्यं निकाचितमित्यर्थः॥ ७॥ | इह यत्र गुणश्रेणिस्तत्र प्रायो देशोपशमनानिधत्तिनिकाचनायथाप्रवृत्तसंक्रमा अपि संजवन्ति, ततस्तत्रास्पबहुत्वमाहगुणसेढिपएसग्गं थोवं पत्तेगसो असंखगुणं । उवसामणा तीसु वि संकमणेहप्पवत्ते य ॥ ३ ॥ गुणसेढि त्ति-गुणश्रेणीप्रदेशाग्रं स्तोकं । ततः प्रत्येकशःप्रत्येक प्रत्येक उपशमनादिषु त्रिषु यथाप्रवृत्ते च संक्रमणेsसंख्ययगुणं वक्तव्यं । इयमत्र नावना-यस्य तस्य वा कर्मणो गुणश्रेणीप्रदेशाग्रं सर्वस्तोक । ततो देशोपशमनायामसंख्येयगुण। ततो निधत्तमसंख्येयगुणं । ततोऽपि निकाचितमसंख्येयगुणं । ततोऽपि यथाप्रवृत्तसंक्रमेण संक्रान्तमसंख्येयगुणं ७३॥ संप्रत्यष्टानामपि करणानां येऽध्यवसायास्तेषां परिमाणनिरूपणार्थमाहथोवा कसायउदया विश्बंधोदीरणा यसंकमणा। जवसामणासु अनवसाया कमसो असंखगुणा ॥४॥ २%ARCHAEOASAMASCOR ॥१६॥ Sain Educati o nal For Private & Personal use only helibrary.org

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462