Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 393
________________ प्रायोग्यजघन्यस्थितयो न जवन्ति तासामुघलकेऽपूर्वकरणे वा जघन्य स्थितिदेशोपशमना वेदितव्या । तत्रोछलके नछखनप्रायोग्यानां प्रकृतीनामन्तिमे स्थितिखंभे पट्योपमासंख्येयत्नागमात्रे वर्तमानस्तत्राप्याहारकसप्तकसम्यक्त्वसम्यग्मिथ्यात्वानामेकेन्धियोऽनेकेन्जियो वा, शेषप्रकृतीनां तुघलनयोग्यानां वैक्रियसप्तकदेवधिकनरकटिकमनुष्यधिकोच्चैर्गोत्ररूपाणामेकेन्धिय एव, श्रन्यासां त्वपूर्वकरणचरमसमये वर्तमानो जघन्यां देशोपशमनां करोति ॥ ७० ॥ अणुनागसंकमसमा अणुजागुवसामणा नियहिम्मि । संकमपएसतुहा परसुवसामणा चे ॥१॥ अणुनाग त्ति-अनुनागसंक्रमसमा अनुन्नागदेशोपशमना वक्तव्या। नवरं निवृत्तावपूर्वकरणे चरमसमयं यावत् । श्यमत्र नावना-य एवोत्कृष्टानुन्नागसंक्रमस्वामी प्राक् प्रतिपादितः, स एवोत्कृष्टानुनागदेशोपशमनाया अपि स्वामी । तत्राशुलप्रकृतीनां मिथ्यादृष्टिः, शुजप्रकृतीनां तु सम्यग्दृष्टिः। नवरं सातवेदनीययशकीयुच्चैर्गोत्राणामुत्कृष्टानुनागसंक्रमस्वामिनोऽपूर्वकरणस्थानकात्परतोऽपि नवन्ति । नत्कृष्टानुनागदेशोपशमनायाः पुनरुत्कर्षतोऽप्यपूर्वकरणगुणस्थानकपर्यवसाना एव वेदितव्याः। जघन्यानुनागदेशोपशमना तीर्थकरवर्जानां सर्वासामपि प्रकृतीनामेकेन्निये अजवसिछिकप्रायोग्यजघन्यस्थितौ वर्तमाने अष्टव्या। तीर्थकरनाम्नस्तु जघन्यानुनागसंक्रमवत् । प्रदेशदेशोपशमना चात्र प्रदेशसंक्रमतुट्या वेदितव्या । एतमुक्तं भवति-उत्कृष्टप्रदेशदेशोपशमना उत्कृष्टप्रदेशसंक्रमतुल्या । नवरं येषां कर्मणामपूर्वकरणात्परतोऽपि उत्कृष्टः प्रदेशसंक्रमः प्राप्यते, तेषामप्यपूर्वकरणगुणस्थानकचरमसमयमेव यावत् उत्कृष्टप्रदेशोपशमना वाच्या । जघन्या पुनः प्रदेशदेशोपशमना जघन्यप्रदेशसंक्रमतुट्यैवेति ॥ ३१॥ ॥ इति श्रीमलयगिरिविरचितायां कर्मप्रकृतिटीकायामुपशमनाकरणं समाप्तम् ॥ Jain Educati For Private & Personal use only Belibrary.org

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462