Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
थोवत्ति-स्थितिबन्धे, उपलक्षणमेतत्, अनुनागबन्धे वा ये कषायोदीरणास्ते सर्वस्तोकाः । प्रकृतिप्रदेशबन्धौ च योगानवत इति ताविह न गृह्येते, अनुनागबन्धश्चोपलक्षणव्याख्यानाद्गृहीतः। ततश्च स्थितिबन्धे कषायोदयाः स्तोका इति । किमुक्तं नवति ? बन्धनकरणाध्यवसायाः सर्वस्तोकाः । तेच्य उदीरणाध्यवसाया असंख्येयगुणाः। ततोऽपि संक्रमाध्यवसाया असंख्येयगुणाः । संक्रमग्रहणेन चात्रोधर्तनापवर्तने अपि गृहीते अष्टव्ये, संक्रमनेदत्वात्तयोः। तत उपशमनाध्यवसाया असंख्येयगुणाः । ततोऽपि निधत्त्यध्यवसाया असंख्येयगुणाः । ततोऽपि निकाचनाध्यवसाया असंख्येयगुणाः॥ ४ ॥ ३७॥
॥ इति श्रीमलयगिरिविरचितायां कर्मप्रकृतिटीकायां करणाष्टकम् ॥
क.प्र.३२
Jain Education
For Privale & Personal use only
I
library ang

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462