Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
कर्म, तस्य देशोपशमना चतुर्विधा, तद्यथा-सादिरनादिर्बुवाऽध्रुवा च । तथाहि-मिथ्यात्वानन्तानुबन्धिनां स्वस्वा-15 पूर्वकरणात्परतो देशोपशमना न नवति । शेषकर्मणां त्वपूर्वकरणगुणस्थानकात्परतो न जवति । ततः परतः स्थानात् प्रच्यवमानानां प्रवर्तमाना सादिः । तत्स्थानमप्राप्तानां पुनरनादिः । ध्रुवाध्रुवे पूर्ववत् । शेषाणां तूघलनयोग्यत्रयोविंशत्यादीनामष्टाविंशतिप्रकृतीनामध्रुवसत्कर्मत्वादेव देशोपशमना सादिरधुवा च विज्ञेया ॥६॥
संप्रति देशोपशमनामधिकृत्य प्रकृतिस्थानप्ररूपणार्थमाहचउरा दिजुया वीसा एकवीसा य मोदगणाणि । संकमनियहिपाजग्गाई सजसा नामस्स ॥६॥
चमरादिजुय त्ति-मोहनीयस्य देशोपशमनामधिकृत्य षट् प्रकृतिस्थानानि । तद्यथा-चतुरादियुता विंशतिरेकविंश|तिश्च चतुर्विंशतिः, पञ्चविंशतिः, षडिंशतिः, सप्तविंशतिः, अष्टाविंशतिः, एकविंशतिश्चेत्यर्थः । शेषाणि पुनरनिवृत्तिबादरे प्राप्यन्ते इति कृत्वा न संजवन्ति । तत्राष्टाविंशतिस्थानं मिथ्यादृष्टिसास्वादनसम्यग्मिथ्यादृष्टिवेदकसम्यग्दृष्टीनां प्राप्यते । सप्तविंशतिस्थानं उलितसम्यक्त्वस्य मिथ्यादृष्टेः सम्यमिथ्यादृष्टेर्वा । षड्रिंशतिस्थानं नचलितसम्यक्त्वसम्यमिथ्यात्वस्यानादिमिथ्यादृष्टेर्वा । पञ्चविंशतिस्थानं षड्रिंशतिसत्कर्मणो मिथ्यादृष्टेः सम्यक्त्वमुत्पादयतोऽपूर्वकरणात्परतो वेदितव्यं, तस्य मिथ्यात्वदेशोपशमनाया अलावात् । तथाऽनन्तानुबन्धिनामुघलनेऽपूर्वकरणात्परतो वर्तमानस्य चतुर्विंशतिस्थानं, चतुर्विंशतिसत्कर्मणो वा चतुर्विंशतिस्थानं । क्षपितसप्तकस्य एकविंशतिस्थानं । संप्रति नामकर्मणः | प्रकृतिस्थानान्याह-'संकमेत्यादि' प्रकृतिस्थानसंक्रमे नानो यानि यशाकीर्त्या सह स्थानान्युक्तानि तान्येव निवृत्ति
XXCSXXX
+9-
25
Jain Educat
i onal
For Private & Personal use only
K
einelibrary.org

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462