Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 389
________________ शेषं सर्वमुपशान्तं । तस्यामप्युदयस्थितावतिक्रान्तायामवेदको नवति । ततः पुरुषवेदादिकाः सप्त प्रकृतीयुगपऽपशमयितुं यतते । शेष तथैव ॥६५॥ तदेवमुक्ता सर्वोपशमना, संप्रति देशोपशमनामनिधातुकाम थाहपगचिई अणुनागप्पएसमूलुत्तराहि पविजत्ता । देसकरणोवसमणा तीए समियस्स अपयं ॥६६॥ पग त्ति-देशतः करणान्यां यथाप्रवृत्तापूर्वकरणसंज्ञान्यां कृत्वा प्रकृत्यादीनामुपशमना देशकरणोपशमना । इदमुक्त नवति-यथाप्रवृत्तकरणापूर्वकरणान्यां यत् प्रकृत्यादिकं देशतः उपशमयति, न सर्वात्मना सा देशकरणोपशमना । सा च चतुर्विधा, तद्यथा-प्रकृतिदेशोपशमना, स्थितिदेशोपशमना, अनुनागदेशोपशमना, प्रदेशदेशोपशमना चेति । पुनरप्येकैका विधा-मूलप्रकृतिविषया उत्तरप्रकृतिविषया च । तथा च देशकरणोपशमनया शमितस्य उपशम नीतस्य। इदमर्थपदमिदं तात्पर्य ॥६६॥ तदेवाहजवणवणसंकमणाईच तिन्नि करणाईपगईतयासमई पह नियहिमि वस॒तो ॥६॥ उवट्टणउ त्ति-देशोपशमनया उपशमितस्य कर्मण उघर्तनापवर्तनासंक्रमरूपाणि त्रीणि करणानि प्रवर्तन्ते, नान्यानि करणानि जदीरणाप्रतृतीनि । एष देशोपशमनाया विशेषः । तथा मूलप्रकृतिमुत्तरप्रकृति वा तया देशोपशमनया उपशमयितुं प्रनुः समर्थो निवृत्तिकरणेऽपूर्वकरणे वर्तमानः । इह निवृत्तिग्रहणं पर्यवसानार्थ वेदितव्यं । तत इदमुक्त। an For Private & Personal use only helibrary.org

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462