Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 387
________________ 8 तासामेव शुनप्रकृतीनामुपशमकस्यानुनागोऽनन्तगुणः। ततोऽपि तस्मिन्नेव स्थाने तासामेव शुञ्जप्रकृतीनां दपकस्यान न्तगुणः । शेषं यथाऽऽरोहतस्तथा प्रतिपततोऽपि वेदितव्यं, यावत्प्रमत्तसंयतगुणस्थानं ॥६१॥ किच्चा पमत्ततदियरगणे परिवत्ति बहुसहस्साणि। हिडिहाणंतरगंथासाणं वा विगडिजा॥६॥ किच्च त्ति-प्रमत्ताप्रमत्तसंयतगुणस्थानकयोः प्रजूतानि सहस्राणि यावत् परिवृत्तीः कृत्वा कश्चिदधस्तनमनन्तरं गुणस्थानकष्किं याति । कोऽपि देशविरतोऽपि जवति । कोऽपि अविरतसम्यग्दृष्टिरपि नवतीत्यर्थः । येषां मतेनानन्तानुवन्धिनामुपशमना नवति तेषां मतेन कश्चित्सासादननावमपि गछति ॥ ६ ॥ उवसमसम्मत्तझा अंतो थाउकया धुवं देवो । तिसु थानगेसु बझेसु जेण सेटिं न आरुह॥६३॥ जवसम त्ति-औपशमिकसम्यक्त्वाकायां वर्तमानो यदि कश्चिदायुःक्ष्यात्कालं करोति तयवश्यं देवो जवति । अपि च सास्वादननावमपि गतः सन् कालं करोति, तथापि स देव एव नवति । यत आह-येन कारणेन देवायुवर्जितेषु शेषेषु । त्रिष्वायुःषु मध्येऽन्यतमस्मिन्नायुपि बऽश्रेणिमुपशमश्रेणिं नारोहति । ततःश्रेणिस्थितः श्रेणीतः कालं कृत्वा देव एव नवति६३ जग्यामियाणि करणाणि उदयहिश्मागं श्यरतुझं । एगनवे पुस्कुत्तो चरित्तमोहं उवसमे॥६४ ॥ उग्घामियाणि त्ति-करणानि बन्धनसंक्रमणादीनि उपशमश्रेणिमारोहतो यत्र यत्र स्थाने यानि यानि व्यवछिन्नस्थानानि उपशमश्रेणीतः प्रतिपततः सतस्तत्तत्स्थान प्राप्तस्य तानि तानि उद्घाटितानि जवन्ति तानि तानि तत्र प्रवर्तन्त-| CA4%AAAAAACKASAR Jain Educatio n al For Privale & Personal Use Only Sahelibrary.org

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462