Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वितीयस्थितेः सकाशालिकमाकृष्य प्रथमस्थितिं करोति वेदयते च । तत्रोदयसमये स्तोक प्रक्षिपति । दितीयस्थितावसंख्येयगुणं । तृतीयस्थितावसंख्येयगुणं । एवं तावद्यावत्प्रश्रमस्थितेश्चरमसमयः। प्रथमस्थितिप्रश्रमसमये एव संज्वलनमानस्य स्थितिबन्धश्चत्वारो मासाः। शेषाणां तु ज्ञानावरणीयादीनां संख्येयानि वर्षसहस्राणि । तदानीमेव च त्रीनपि मानान् युगपऽपशमयितुमारजते । संज्वलनमानस्य च प्रथमस्थितौ समयोनावलिकात्रिकशेषायामप्रत्याख्यानप्रत्याख्यानावरणमानदलिक न संज्वलनमाने प्रक्षिपति, किंतु संज्वलनमायादौ । अवलिकाधिकशेषायां त्वागालो व्यवधिद्यते । तत उदीरशैव केवला प्रवर्तते । सापि तावद्यावदावलिकाचरमसमयः। तत एका प्रश्रमस्थितेरावलिका शेषीजूता तिष्ठति । तस्मिंश्च समये संज्वलनानां कौ मासौ स्थितिबन्धः। शेषकर्मणां तु संख्येयानि वर्षाणि । तदानी च संज्वलनमानस्य बन्धोदयोदीरणा व्यवचिन्नाः । अप्रत्याख्यानप्रत्याख्यानावरणमानौ चोपशान्तौ । संज्वलनमानस्यापि च प्रथमस्थितेरेकामावलिकां समयोनावलिकाधिकबधाश्च लता मुक्त्वा शेषमन्यत्सर्वमुपशान्तं । तदानीमेव संज्वलनमायाक्तिीयस्थितेदेखिकमाकृष्य प्रथमस्थितिं करोति वेदयते च । पूर्वोक्तां च संज्वलनमानस्य प्रथमस्थितिसत्कामेकामावलिकां स्तिबुकसंक्रमेणास्यां संज्वलनमायायां प्रक्षिपति । समयोनावलिकाधिकबघाश्च खताः पुरुषवेद क्रमेणोपशमयति संक्रमयति च । संज्वलनमायोदयप्रथमसमये च मायालोजयोषौ मासौ स्थितिबन्धः । शेषकर्मणां संख्येयानि वर्षाणि । तत्समयादेव चारज्य तिस्रोऽपि माया युगपउपशमयितुमारजते । ततः संज्वलनमायायाः प्रथमस्थितावावलिकात्रिकशेषायामप्रत्याख्यानप्रत्याख्यानावरणमायादलिक संज्वलनमायायां न प्रक्षिपति, किंतु संज्वलनखोजे। श्रावखिकाधिकशेषायां स्वागालो
Jain Educatio
national
For Privale & Personal use only
ainelibrary.org

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462