Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 384
________________ CHECH कर्म प्रकृतिः ॥११॥ A R-SCRECRUCH चनाकरणानामयोग्या जवन्तीत्यर्थः। दृष्टित्रिके दर्शनमोहनीयत्रिके पुनरुपशान्तेऽपि संक्रमणापवर्तने नवतः । तत्र संक्रमो मिथ्यात्वसम्यग्मिथ्यात्वयोः सम्यक्त्वे, अपवर्तना पुनस्त्रयाणामपि । एवं क्रोधेन श्रेणिं प्रतिपन्नस्य षष्टव्यं । यदा तु मानेन श्रेणिं प्रतिपद्यते तदा मानं वेदयन्नेव प्रथमतो नपुंसकवेदोक्तक्रमेण क्रोधत्रिकमुपशमयति । ततः क्रोधोक्तप्रकारेण मानत्रिकं, शेषं तथैव । यदा तु मायया श्रेणिं प्रतिपद्यते तदा मायां वेदयन्नेव प्रथमतो नपुंसकवेदोक्तप्रकारेण क्रोधत्रिक, ततो मानत्रिक । ततः क्रोधोक्तप्रकारेण मायात्रिकं, शेषं तथैव । यदा तु लोजेन श्रेणिं प्रतिपद्यते तदा लोनं वेदयन्नेव प्रथमतः क्रोधत्रिकं नपुंसकवेदोक्तक्रमणोपशमयति । ततो मानत्रिक, ततो मायात्रिक, तत उक्तप्रकारेण लोनत्रिकमिति । संप्रति प्रतिपात उच्यते-सोऽपि विधानवक्ष्येण अशाक्येण च। तत्र लवक्ष्यो नियमाणस्य,अखादय उपशान्ताझाया व्यवच्छेदः । तत्र यो नवक्ष्येण प्रतिपतति तस्य प्रथमसमये एव सर्वाण्यपि करणानि प्रवर्तन्ते । प्रथमसमये |च यानि कर्माण्युदीर्यन्ते तान्युदयावलिकायां प्रवेशयति । यानि च नोदीरणामागचन्ति तेषां दलिकानि उदयावलिकाया बहिस्ताजोपुढाकारसंस्थितानि विरचयति । यः पुनरुपशान्तमोगुणस्थानकाचापरिदयेण प्रतिपतति स येनैव क्रमेण स्थितिघातादीन् कुर्वन्नारूढस्तेनैव क्रमेण पश्चानुपूर्व्या स्थितिघातादीन कुर्वन् प्रतिपतति । स च तावत्प्रतिपतति यावत्प्रमत्तसंयतगुणस्थानकं ॥२७॥ उकहिता विविहिं उदयादिसुं खिवर दवं । सेढीऍ विसेसूणं श्रावलिप्पि असंखगुणं ॥ ७ ॥ उकलित्त त्ति-उपशान्तमोहगुणस्थानकात् प्रतिपतन् क्रमेण संज्वलनलोजादीनि कर्माण्यनुनवति । तद्यथा-प्रथमतः RECESCRECACANSAR. ॥११॥ Jain Educati o nal For Private & Personal use only L ibrary

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462