SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ CHECH कर्म प्रकृतिः ॥११॥ A R-SCRECRUCH चनाकरणानामयोग्या जवन्तीत्यर्थः। दृष्टित्रिके दर्शनमोहनीयत्रिके पुनरुपशान्तेऽपि संक्रमणापवर्तने नवतः । तत्र संक्रमो मिथ्यात्वसम्यग्मिथ्यात्वयोः सम्यक्त्वे, अपवर्तना पुनस्त्रयाणामपि । एवं क्रोधेन श्रेणिं प्रतिपन्नस्य षष्टव्यं । यदा तु मानेन श्रेणिं प्रतिपद्यते तदा मानं वेदयन्नेव प्रथमतो नपुंसकवेदोक्तक्रमेण क्रोधत्रिकमुपशमयति । ततः क्रोधोक्तप्रकारेण मानत्रिकं, शेषं तथैव । यदा तु मायया श्रेणिं प्रतिपद्यते तदा मायां वेदयन्नेव प्रथमतो नपुंसकवेदोक्तप्रकारेण क्रोधत्रिक, ततो मानत्रिक । ततः क्रोधोक्तप्रकारेण मायात्रिकं, शेषं तथैव । यदा तु लोजेन श्रेणिं प्रतिपद्यते तदा लोनं वेदयन्नेव प्रथमतः क्रोधत्रिकं नपुंसकवेदोक्तक्रमणोपशमयति । ततो मानत्रिक, ततो मायात्रिक, तत उक्तप्रकारेण लोनत्रिकमिति । संप्रति प्रतिपात उच्यते-सोऽपि विधानवक्ष्येण अशाक्येण च। तत्र लवक्ष्यो नियमाणस्य,अखादय उपशान्ताझाया व्यवच्छेदः । तत्र यो नवक्ष्येण प्रतिपतति तस्य प्रथमसमये एव सर्वाण्यपि करणानि प्रवर्तन्ते । प्रथमसमये |च यानि कर्माण्युदीर्यन्ते तान्युदयावलिकायां प्रवेशयति । यानि च नोदीरणामागचन्ति तेषां दलिकानि उदयावलिकाया बहिस्ताजोपुढाकारसंस्थितानि विरचयति । यः पुनरुपशान्तमोगुणस्थानकाचापरिदयेण प्रतिपतति स येनैव क्रमेण स्थितिघातादीन् कुर्वन्नारूढस्तेनैव क्रमेण पश्चानुपूर्व्या स्थितिघातादीन कुर्वन् प्रतिपतति । स च तावत्प्रतिपतति यावत्प्रमत्तसंयतगुणस्थानकं ॥२७॥ उकहिता विविहिं उदयादिसुं खिवर दवं । सेढीऍ विसेसूणं श्रावलिप्पि असंखगुणं ॥ ७ ॥ उकलित्त त्ति-उपशान्तमोहगुणस्थानकात् प्रतिपतन् क्रमेण संज्वलनलोजादीनि कर्माण्यनुनवति । तद्यथा-प्रथमतः RECESCRECACANSAR. ॥११॥ Jain Educati o nal For Private & Personal use only L ibrary
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy