________________
गिण्हंतो य मुयंतो असंखनागं तु चरमसमयम्मि। उक्सामेश्य विश्य विज्ञपिपुवं व सबकं ॥५५॥ | गिएहतो य त्ति-दितीये समये उदयप्राप्तानां किट्टीनामसंख्येयं नागं मुञ्चति उपशान्तत्वाऽदये न ददातीत्यर्थः। अपूर्व चासंख्येयत्नागमनुनवनार्थमुदीरणाकरणेन गृह्णाति । एवं ग्रहणमोदी कुर्वन् तावज्ज्ञातव्यो यावत्सूक्ष्मसंपरायाशायाश्चरमसमयः। वितीयस्थितिगतमपि दलिक सूक्ष्मसंपरायाघाप्रथमसमयादारन्य सर्वाचं सकलामपि सूक्ष्मसंपरायाछां यावत् पूर्ववपशमयति । समयोनावलिकाधिकबधमपि दलिकमुपशमयति । सूक्ष्मसंपरायायायाश्च चरमसमये ज्ञानाव-18 रणदर्शनावरणान्तरायाणामान्तमौहूर्तिकः स्थितिबन्धः, नामगोत्रयोश्च पोमशमुहूर्तप्रमाणः, वेदनीयस्य च चतुर्विंशतिमुहूर्तमानः। तस्मिन्नेव चरमसमये सकलमपि मोहनीयमुपशान्तं । ततोऽनन्तरसमये उपशान्तमोहगुणस्थानकमवाप्नोति ॥५॥ उवसंतझा जिन्नमुहुत्तो तीसे य संखतमतुल्ला । गुणसेढी सवर्ण तुझा य पएसकालेहिं ॥ २६ ॥
जवसंतच त्ति-निन्नमुहूर्तोऽन्तर्मुहूर्त उपशान्ताचा उपशान्तमोहगुणस्थानकाशा। तत्र चगुणश्रेणिमारचयति । तस्या | उपशान्ताद्धाया यः संख्येयतमो नागस्तावत्प्रमाणां । ताश्च गुणश्रेणीः सर्वा अपि सर्वाधां सकलामपि उपशान्तानां यावत् प्रदेशापेक्ष्या कालापेक्ष्या च तुल्याः करोति, अवस्थितपरिणामत्वात् ॥ ५६॥ उवसंता य अकरणा संकमणोवणा य दिहितिगे। पठाणुपुश्विगाए परिवार पमत्तविरतो त्ति ॥॥ उवसंत त्ति-उपशान्ता मोहनीयप्रकृतयोऽकरणाः करणरहिता जवन्ति संक्रमणोपर्तनापवर्तनोदीरणानिधत्तिनिका
क.प्र.३१
Jain Educati
o
nal
For Private & Personal use only
A
lnelibrary.org