SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ कर्म॥ १८० ॥ Jain Education वर्षसहस्र पृथक्त्वात् वर्षसहस्रपृथक्त्व प्रमाणात् स्थितिबन्धात् श्रन्यो हीनो हीनतरः स्थितिबन्धो जवन् तस्मिन् किट्टि - करणाचाचरमसमये दिवर्षस्य घयोवर्षयोरन्तर्मध्ये जवति । तथा किट्टिकरणायायां समयोनावलिका त्रिकशेषायामप्रत्याख्यानप्रत्याख्यानावर एलोनदलिकं संज्वलन लोने न संक्रमयति । किंतु स्वस्थान एव स्थितमुपशमं नीयते । घ्यावलि - काशेषायां पुनः किट्टिकरणायायां बादरसंज्वलनलोजस्थागालो न जवति, किं तूदीरणैव । सापि तावद्यावदावलिका । तस्याश्च उदीरणावलिकायाश्चरमसमये यत् किट्टीकृतं द्वितीय स्थितिगतं यच्च पूर्वोक्तं समयोनावलिकाधिकबध मित्यर्थः, या चैकावलिका किट्टिकरणाचायाः शेषीजूता, एतत्सर्वं लोजस्य संज्वलनलो जस्यानुपशान्तं वर्तते, शेषं पुनरुपशान्तं । तथा तस्मिन्नेव समये धावप्यप्रत्याख्यानप्रत्याख्यानावर एलोजादुपशान्तौ । संज्वलनलोजवन्धव्यवच्छेदो बादरसंज्वलनलोजोदयोदी र णाव्यवच्छेदश्च । एष एव चानिवृत्तिबादर संप राय गुए स्थानकचरमसमयः ॥ ९२-९३ ॥ | सेसद्धं तणुरागो तावईया किट्टिन य पढमठिई । वतिय श्रसंखनागं देहुवरिमुदीरई सेसा ॥ ५४ ॥ सेस ति शेषाऊं शेषकालं तृतीये विभागे इत्यर्थः सूक्ष्मरागः सूक्ष्मसंपरायो जवति । ताश्च प्राकृताः किट्टी हिंतीय स्थितेः सकाशात् कियतीः समाकृष्य प्रथम स्थितिं तावतीं सूक्ष्मसंपरायायातुझ्यां करोति । किट्टिकरणाच्छायाश्चान्तिममावलिकामात्रं स्तिबुकसंक्रमेण संक्रमयति । तथा प्रथमान्तिमसमय कृताः किट्टीर्वर्जयित्वा शेषाः किट्टयः सूदासंपरायायायाः प्रथमसमये उदयमागच्छन्ति । 'वकियेत्यादि' चरमसमयकृतानां किट्टीनां अधस्तादसंख्येयं जागं प्रथमसमयकृतानां चोपरितनमसंख्येयतमं जागं वर्जयित्वा शेषाः किट्टीरुदीरयति ॥ ५४ ॥ Naional For Private & Personal Use Only प्रकृतिः 11 200 11 Delibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy