SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ किट्टीनां मध्ये या सर्वबहुप्रदेशा किट्टी सा स्तोकप्रदेशा । ततो वितीयसमयकृतानां किट्टीनां मध्ये या सर्वाट्पप्रदेशा किट्टी साऽसंख्ययगुणप्रदेशा । ततोऽपि तृतीयसमयकृतानां किट्टीनां मध्ये या सर्वाटपप्रदेशा साऽसंख्येयगुणप्रदेशा। एवं तावक्तव्यं यावच्चरमसमयः। तथा प्रथमसमयकृतानां किट्टीनां मध्ये या सर्वमन्दानुजागा किट्टी सा सर्वप्रजूतानुनागाततो वितीयसमयकृतानां किट्टीनां मध्ये या सर्वोत्कृष्टानुलागा किट्टी साऽनन्तगुणहीना । ततोऽपि तृतीयसमयकृतानां किट्टीनां मध्ये सर्वोत्कृष्टानुलागाऽनन्तगुणहीना । एवं तावक्तव्यं यावच्चरमसमयः । 'चाउम्मासेत्यादि मोहे मोहनीये संज्वलनानां चातुर्मासिकात् स्थितिबन्धादारल्यान्योऽन्यः स्थितिबन्धः संख्येयेन नागेनोन ऊनतरस्तावक्तव्यो यावत् किट्टिकरणाचायाः प्रश्रमसमये दिवसपृथक्त्वप्रमाणः स्थितिबन्धो नवति । स च प्रायस्तथैवोक्तः॥५१॥ जिन्नमुहत्तो संखिोसु य घाईणि दिणपुहुत्तं ता। वाससहस्सपुहुत्तं अंतोदिवसस्स अंते सिं ॥५॥ वाससहस्सपुहत्ता विवस्स अंतो श्रघाश्कम्माणं । लोजस्स अणुवसंतं किट्टी जं च पुवृत्तं ॥५३॥ जिन्नमुहत्तो त्ति-अत्रेति षष्ठीसप्तम्योरयं प्रत्यलेदात् अस्या इति अष्टव्यं । ततश्चास्याः किट्टिकरणाघायाः संख्येयेषु नागेषु गतेषु सत्सु संज्वलनलोजस्य स्थितिबन्धो निन्नमुहूर्तोऽन्तर्मुहूतप्रमाणो जवति । त्रयाणां च घातिकर्मणां दिनथक्त्वं दिनपृथक्त्वमानः, नामगोत्रवेदनीयानां वर्षसहस्रपृथक्त्वं प्रनूतवर्षसहस्रप्रमाणः । पृथक्त्वशब्दोऽत्र बहुत्ववाची। तथा किट्टिकरणामाया अन्ते चरमसमये संज्वलनलोजस्य स्थितिबन्धोऽन्तर्मुहूर्तप्रमाणः । केवलमिदमन्तमुहूर्त स्तोकतरमवसेयं । तथा 'सिं ति' तेषां घातिकर्मणामन्तर्दिवसस्याहोरात्रस्य स्थितिबन्धः । अघातिनां पुनर्नामगोत्रवेदनीयानां Sain Educatio inational For Privale & Personal use only Co library.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy