SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृतिः ॥१७ए॥ सकलकिट्टिगतं दलिक सर्वस्तोकं । ततो वितीयसमये सकलकिट्टिगतं दलिकमसंख्येयगुणं । ततोऽपि तृतीयसमये सम-16 स्तकिट्टिगतं दलिकमसंख्येयगुणं । एवं तावघाच्यं यावत् किट्टिकरणाघायाश्चरमसमयः । तथा प्रथमसमयकृतासु किट्टिषु । सामान्येनानुनागः सर्वप्रजूतः । ततो वितीयसमयकृतासु किट्टिष्वनन्तगुणः । ततोऽपि तृतीयसमयकृतासु अनन्तगुणः । एवं तावघाच्यं यावत् किट्टिकरणाघाचरमसमयः । संप्रति प्रथमसमये कृतानां किट्टीनां परस्परं प्रदेशप्रमाणनिरूपणार्थमाह-'जहलगाई विसेसूर्ण ति' जघन्यां किट्टिमादिं कृत्वा परतः क्रमेण प्रतिकिहि विशेषोनं विशेषोनं प्रदेशाग्रमनिधानीयं । श्यमत्र लावना-प्रथमसमयकृतासु किट्टिषु मध्ये या सर्वमन्दानुलागा किट्टी तस्याः प्रदेशाग्रं सर्वप्रनूतं । ततोऽनन्तरेणानन्तगुणेनानुन्नागेनाधिकायां वितीयकिट्टी प्रदेशाग्रं विशेषहीनं । ततोऽप्यनन्तरेणानुनागेनाधिकायां तृतीयकिट्टौ विशेषहीनं । एवमनन्तरानन्तरानुनागाधिकासु किट्टिषु विशेषहीनं विशेषहीनं तावक्तव्यं यावत्प्रथमसमयकृतानां किट्टीनां मध्ये सर्वोत्कृष्टा किहिरिति । एवं सर्वेष्वपि समयेषु प्रत्येक नावनीयम् ॥५०॥ अणुजागो एंतगुणो चाउम्मासा संखजागूणो । मोहे दिवसपुत्तं किट्टीकरणासमयम्मि ॥५१॥ | अणुजागो त्ति-प्रश्रमसमयकृतानां किट्टीनामनुनागो यथोत्तरमनन्तगुणो वाच्यः । तद्यथा-प्रश्रमसमयकृतानां | किट्टीनां मध्ये या सर्वमन्दानुलागा किट्टी सा सर्वस्तीकानुनागा । ततो दितीयाऽनन्तगुणानुलागा । ततोऽपि तृतीया|ऽनन्तगुणानुनागा । एवं तावाच्यं यावत्प्रथमसमयकृतानां किट्टीनां मध्ये सर्वोत्कृष्टानुनागा किट्टिरिति । एवं द्विती-18 यादिष्वपि समयेषु किट्टीनां प्ररूपणा कर्तव्या। संप्रत्यासामेव किट्टीनां परस्परमपबहुत्वमुच्यते-प्रथमसमयकृतानां ॥१७॥ Sain Educa For Private & Personal use only RSS t ional inelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy