SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ संज्वलनलोन, ततो यत्र मायोदयव्यवच्छेदस्तत श्रारज्य माया । ततो यत्र मानोदयव्यवच्छेदस्ततोऽर्वाक मानं । ततो | यत्र क्रोधोदयव्यवच्छेदस्तत आरज्य क्रोधं । श्यं च क्रमेणोदयसमयप्राप्तानामनुजवनार्थ तेषां दितीयस्थितेः सकाशाद्दलिकमपकृष्य समाकृष्य प्रथम स्थितिं करोति । उदयादिषु चोदयसमयप्रनृतिषु च स्थितिषु श्रेण्या विशेषोनं विशेषोनं प्रदिपति । तद्यथा-उदयसमये प्रनूतं । ततो वितीयसमये विशेषहीनं । ततोऽपि तृतीयसमये विशेषहीनं । एवं तावाच्य यावरुदयावलिकायाश्चरमसमयः । तत उदयावलिकाया उपरि असंख्येयगुणं । तद्यथा-उदयावलिकाया उपरि प्रथमसमये प्राक्तनानन्तरसमयदलिकनिदेपापेक्ष्याऽसंख्येयगुणं । ततोऽपि वितीयसमयेऽसंख्येयगुणं । ततोऽपि तृतीयसमयेऽसंख्येयगुणं । एवं तावक्तव्यं यावझुणश्रेणी शिरः । ततः परतः पुनरपि प्रागुक्तक्रमेण विशेषहीनो दलिकनिदेपः ॥५॥ वेश्मंतीणेवं श्यरासिं थालिगाएँ बाहिर । न हि संकमोणुपुष्विं बावलिगोदीरणाप्पिं ॥ एए ॥3 वेजंतीणेवं ति-एष पूर्वोक्तो दलिकनिक्षेपस्तत्कालवेद्यमानप्रकृतीनामवसेयः । इतरासां त्ववेद्यमानानामावलिकाया उपर्येव दलिकनिदेपः । सोऽप्यसंख्येयगुणतया तावद्यावशुणश्रेणीशिरः। ततः परतः पुनरपि प्रागुक्तक्रमेण विशेषहीनो विशेषहीनः । 'न हीत्यादि' हिशब्दोऽवधारणे । ततोऽयमर्थः-श्रानुपूव्यैव संक्रमो न जवति, किं त्वनानुपूर्व्याऽपि हैनवति । तथा बन्धानन्तरं षमामावलिकानामुपरि जदीरणा जवतीति प्राक् यमुक्तं तन्न नवति, किं तु बन्धावलिका-14 मात्रातिक्रमेऽपि नदीरणा नवतीति ॥ एए॥ वेश्जमाणसंजलणझाए अहिगा न मोहगुणसेढी। तुवा य जयारूढो अतोय सेसेहि से तुल्ला॥६॥ Sain Education Bonal For Privale & Personal use only N inelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy