SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ प्रकृतिः ॥१८॥ RA-KARA-IN वेइङमाण त्ति-मोहनीयस्य मोहनीयप्रकृतीनां गुणश्रेणिः कालमाश्रित्य वेद्यमानसंज्वलनकासादच्यधिका प्रतिपतता सता प्रारन्यते, समारोहकालगुणश्रेण्यपेक्ष्या तु तुट्या। तथा 'जयं ति' प्राकृतत्वात् स्त्रीत्वनिर्देशः, येन संज्वलनेनोपशमश्रेणिं प्रतिपन्नस्तमुदयेन प्राप्तः सन् ततः प्रति तस्य गुणश्रेणिं शेषकर्मसत्कगुणश्रेणिनिः सह तुट्यामारजते ।। यथा कश्चित्संज्वलनक्रोधेनोपशमश्रेणिं प्रतिपन्नस्ततः श्रेणेः प्रतिपतन् यदा संज्वलनक्रोधमुदयेन प्राप्तस्ततः प्रति तस्य गुणश्रेणिः शेषकर्मनिः समाना नवति । एवं मानमाययोरपि वाच्यं । संज्वलनलोजेन पुनरुपशमश्रेणिं प्रतिपन्नस्य प्रतिहापातकाले प्रश्रमसमयादेवारज्य संज्वलनलोजस्य गुणश्रेणि शेषकर्मगुणश्रेणिनिः सह तुट्या प्रवर्तते । शेषकर्मणां पुनरुपशमश्रेणिमारोहतो यत् यत्र बन्धनसंक्रमादि वृत्तं तत्तथैव प्रतिपततोऽपि क्रमेण पश्चानुपूर्व्या अन्यूनातिरिक्तं वेदितव्यं॥६॥ खवगुवसामगपमिवयमाणगुणो तहिं तहिं बंधोअणुजागो पंतगुणो असुजाण सुनाण विवरी ॥६॥ खवगुवसामग त्ति-पकस्य पकश्रेणिमारोहतो यस्मिन् स्थाने यावान् स्थितिबन्धस्तस्मिन्नेव स्थाने उपशमश्रेणिमारोहतस्तावान् स्थितिबन्धो विगुणो जवति । ततोऽपि तस्मिन्नेव स्थाने उपशमश्रेणीतः प्रतिपततो गुिणो जवतीति । पकसत्कस्थितिबन्धापेक्ष्या चतुर्गुणो नवतीत्यर्थः । तथा पकस्य यस्मिन् स्थानेऽशुनप्रकृतीनामनुनागो यावान् जवति, तदपेक्ष्या तस्मिन्नेव स्थाने तासामेवाशुनप्रकृतीनामुपशमकस्यानुनागोऽनन्तगुणः। ततोऽपि तस्मिन्नेव स्थाने तासामेवाशुजप्रकृतीनामुपशमश्रेणीतःप्रतिपततोऽनन्तगुणः। सुजाण विवरीउत्ति' शुनप्रकृतीनां पुनरनुनागो विपरीतो वाच्यः। स चैवं-उपशमश्रेणीतः प्रतिपततो यस्मिन् स्थाने शुजप्रकृतीनां यावान् अनुजागो जवति, तदपेक्ष्या तस्मिन् स्थाने ॥१८॥ Jain Educatio n al For Privale & Personal use only My library.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy