Book Title: Karmprakruti
Author(s): Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 367
________________ पवेत्यादि-पथ्योपासहस्रेषु गतेषु नामगोत्रयान अमुं च पक्ष्योपमा Niतो तीसगाणमुप्पिं च वीसगाई असंखगुणणाए। तश्यं च वीसगाहि य विसेसमहियं कमेणेति ॥ms | पल्लेत्यादि-पस्योपमसार्धपत्योपमपिट्योपमानि यावत् पूवक्रमेणैव हानिरपबहुत्वं च।श्यमत्र नावना-एकेन्छियबन्धतुघ्यात् बन्धादनन्तरं स्थितिखंगसहस्रेषु गतेषु नामगोत्रयोः स्थितिबन्धः पयोपममात्रज्ञानावरणदर्शनावरणान्तरायवेदनीयानां सार्धपक्ष्योपमप्रमाणः । मोहनीयस्य विपश्योपममानः । अमुं च पश्योपमसार्धपत्योपमादिकं स्थितिबन्धं यावत् प्राक्तनः स्थितिबन्धः सर्वोऽपि पूर्वस्मात् पूर्वस्मात् पट्योपमस्य संख्येयतमेन लागेन हीनो हीनतरो वेदितव्यःस्थितिसत्कमणोऽपि चाहपबहुत्वं तथैव । 'पलस्स संखगुणहाणित्ति' पयस्य पक्ष्योपमस्याधः स्थितिबन्धः संख्येय गुणहान्या नवतिएतमुक्तं नवति-यस्य कर्मणो यदा पट्योपमप्रमाणः स्थितिबन्धस्तस्य तदा तत्कासादारन्यान्योऽन्यः स्थितिबन्धः संख्येयगुणहीनो जवति । ततश्चेदानीं नामगोत्रयोः पस्योपमप्रमाणात् स्थितिबन्धात् अन्य स्थितिबन्धं संख्येयगुणहीनं करोति । शेषाणां तु कर्मणां पट्योपमसंख्येयत्नागहीनं । एवं कतिपयेषु स्थितिवन्धसहस्रेषु गतेषु ज्ञानावरणदर्शनावरपवेदनीयान्तरायाणां पस्योपममात्रः स्थितिबन्धः मोहनीयस्य च सार्धपट्योपममात्रः । ततो ज्ञानावरणादीनामन्यः स्थितिबन्धः संख्येयगुणहीनः, मोहनीयस्य तु संख्येयजागहीनः । तत ऊर्ध्व स्थितिबन्धसहस्रेषु गतेषु मोहनीयस्य स्थितिबन्धः पश्योपमप्रमाणो भवति । ततो मोहनीयस्यान्यः स्थितिबन्धः संख्येयगुणहीनः प्रवर्तते । तदानीं च शेषकर्मणां स्थितिबन्धः पढ्योपमसंख्येयनागप्रमाणः । अत्रापबहुत्वं चिन्त्यते-नामगोत्रयोः स्थितिसत्कर्म सर्वस्तोकं ।। ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणां संख्येयगुणं, स्वस्थाने तु परस्परं तुझ्यं । ततोऽपि मोहनीयस्य संख्येयगुणं ।। Jain Educa For Private & Personal use only Linelibrary.org

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462